Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
॥ ५५ ॥
आरम्भजमनारम्भं, हिंसनं द्विविधं स्मृतम् । अहो मुञ्चति द्वेधा, द्वितीयं सगृहः पुनः ॥ १४११ ॥ स्थावरेष्वपि जीवेषु विधेयं न निरर्थकम् । हिंसनं करुणाधारैर्मोक्षकाचैरुपासकैः ॥ १४१२ ॥ देवतातिथि भैषज्यपितृमत्रादिहेतवे । न हिंसनं विधातव्यं सर्वेषामपि देहिनाम् ॥ १४१३ ॥ बम्धभेदवच्छेदगुरुभाराधिरोपणैः । विनिर्मलं परित्यक्तैरहिंसाणुव्रतं स्थिरम् ॥ १४१४ ॥ मांसभक्षणलोमेन, रसनावशवर्त्तिना । जीवानां भयभीतानां न कार्य प्राणलोपनम् ॥ १४१५ ॥ यः खादति जनो मांस, स्वकलेवरपुष्टये । हिंस्रस्य तस्य नोत्तारः, श्वभ्रतोऽनन्तदुःखतः ॥ १४१६ ॥ मांसादिनो दया नास्ति, कुतो धर्मोऽस्ति निर्द्दये । सप्तमं व्रजति श्वभ्रं, निर्धम्र्म्मा भूरिवेदनम् ॥ १४१७ ॥ आजन्म कुरुते हिंसां, यो मांसाशनलालसः । न जातु तस्य पश्यन्ति, निर्गमं श्वभ्रकूपतः ॥ १४१८ ॥ न भेदं सारमेयेभ्यः, पलाशी लभते यतः । कालकूटमिव त्याज्यं, ततो मांसं हितैषिभिः ॥ १४१९ ॥ हन्यते येन मर्यादा, वल्लरीव दवाग्निना । तन्मद्यं न त्रिधा पेयं, धर्म्मकामार्थसूदनम् ॥ १४२० ॥ मातृस्वसृता भोक्तुं, मोहितो येन काङ्क्षति । न मद्यतस्ततो निन्द्यं, दुःखदं विद्यते परम् ।। १४२१ ॥ मूत्रयन्ति मुखे श्वानो, वस्त्रं मुष्णन्ति तस्कराः । मद्यमूढस्य रध्यायां, पतितस्य विचेतसः ॥१४२२॥ विवेकः संयमः क्षान्तिः, सत्यं शौचं दया दमः । सर्वे मद्येन सूद्यन्ते, पावकेनेव पादपाः ॥ १४२३ ॥
परीक्षा.
॥ ५५ ॥

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124