Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 91
________________ स प्राह दृष्टमाचर्य, सूचयामि परं चके । निर्विचारतया यूयं मा ग्रहीष्टान्यथा स्फुटम् ॥ १११२ ॥ वादिपुः समाचक्ष्व मा भैषीभद्र ! सर्वथा । वयं विवेचकाः सर्वे, न्यायवासितमानसाः ॥ १११३ ॥ ततो रक्तपटः प्राह यद्येवं श्रूयतां तदा । उपासकसुतावावां, बन्दकानामुपासकौ ॥ १११४ ॥ एकदा रक्षणायावां, यष्टिपाणी नियोजितौ । शोषणाय खवासांसि क्षोण्यां निक्षिप्य भिक्षुभिः ॥ १११५ ॥ आवयो रक्षतोस्तत्र, भिक्षुवासांसि यत्नतः । आजग्मतुः शृगालौ द्वौ, भीषणौ स्थूलविग्रहौ ।। १११६ ॥ त्रस्तावावां ततो यावदारूढौ स्तूपमुर्जितम् । तावदुत्पतितौ तत्तौ, गृहीत्वा वेगतो दिवि ॥ १११७ ॥ श्रुत्वाssवयोः खनं यावन्निर्गच्छन्ति तपखिनः । योजनानि गतौ तावद, द्वादशैतौ मदास्पदौ ॥ १११८ ॥ मुक्त्वा स्तूपमिमौ भूम्यामावां खादितुमुद्यतौ । गृद्धौ तौ नखि (सौनश्चि) कांश्चित्रानद्राष्टां शस्त्रधारिणः ॥ १११९॥ तावस्मद्भक्षणं त्यक्त्वा, तेभ्यो भीतौ पलायितौ । करोति भोजनारम्भं, न कोऽपि प्राणसंशये ॥ १२२० ॥ ततः पापर्धिकैः सार्धमागत्य विषयं शिवम् । आवाभ्यां मन्त्रितं द्वाभ्यां निश्चलीकृत्य मानसम् ॥ ११२१ ॥ परकीयमिमं प्रासौ, देशमाशाविमोहितौ । कथं मार्गमजानन्तौ यावो गृहमशम्बलौ ? ॥ ११२२ ॥ रक्तानि सन्ति वस्त्राणि, मुण्डयावः परं शिरः । आयां किं नु करिष्यामो गेहेनानर्थकारिणा १ ॥ ११२३ ॥ आवाभ्यां इत्थमालोच्य, गृहीतं व्रतमात्मना । स्वयंमेव प्रवर्तन्ते, पण्डिता धर्मकर्मणि ॥ ११२४ ॥

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124