Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 60
________________ धर्म परीक्षा. ॥२८॥ ब्रमा मृगगणाकीर्णमविपद्गहनं वनम् । तीव्रकामाग्निसन्ततः, कन याति विचेतनः ॥७१०॥ . विलोक्यनुमतीमृक्षीं, ब्रह्मा तत्र न्यषेवत । ब्रह्मचर्योपतप्तानां, रासभ्यप्यप्सरायते ॥ ७११॥ आसाद्य तरसा गर्ने, सा पूर्णे समये ततः । असूत जाम्बवं पुत्रं, प्रसिद्धं भुवनत्रये ॥७१२॥ यः कामातमना ब्रह्मा, तिरश्चीमपि सेवते । स सुन्दरां कथं कन्यामेनां मोक्ष्यति मूढधीः ? ॥७१३ ॥ अहल्यां चितभूभलिं, दृष्ट्वा गौतमवल्लभाम् । अतिकामाकुलो जातो, विडोजाः पारदारिकः ॥७१४ ॥ गौतमेन क्रुधा शप्तः, स सहस्रभगोऽभवत् । दुःखं न प्राप्यते केन, मन्मथाऽऽदेशवर्त्तिना ? ॥ ७१५॥ मुनेऽनुगृह्यतामेष, त्रिदशैरिति भाषिते । सहस्राक्षः कृतस्तेन, भूयोऽनुग्रहकारिणा ॥७१६॥ इत्थं कामेन मोहेन, मृत्युना यो न पीडितः। नासौ निषणो लोके, देवः कोऽपि विलोक्यते ॥ ७१७ । एक एव यमो देवः, सत्यशौचपरायणः। विपक्षमर्दको धीरः, समवर्तीह विद्यते ॥ ७१८ ॥ स्थापयित्वाऽस्य सांनिध्ये, कन्यां यात्रा करोम्यहम् । ध्यात्वेति स्थापिता तेन, दुहिता यमसन्निधौ ॥७१९॥ सस्त्रीकस्तीर्थयात्रार्थ, गतो मण्डपकौशिकः । भूत्वा निराकुलः प्राज्ञो, धर्मकृत्यैः(त्ये) प्रवर्तते ॥ ७२०॥ मनोभवतरुक्षोणी, दृष्ट्वा सा समवर्तिना । अकारि प्रेयसी खस्य, नास्ति रामासु निःस्पृहः ।। ७२१ ॥ परापहारभीतेन, सा कृतोदरवर्तिनी । वल्लभां कामिनी कामी, क न स्थापयते कुधीः? ॥ ७२२ ॥ ला॥२८॥

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124