Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
परीक्षा.
॥३२॥
विचित्रवाद्यसङ्कीर्ण, सङ्गीतं मन्त्रिमा ततः। वानराः शिक्षिता रम्यं, वशीकृत्य मनीषितम् ॥ ८१४॥ ततस्तद्दर्शितं राज्ञस्तेनोद्यानविवर्तिनः। एकाकिनः सतो नित्यं, चित्तव्यामोहकारणम् ॥ ८१५ ॥ यावद्दर्शयते राजा, भटानामिह मादृ(मोद)तः। संहृत्य वानरा गीतं, तावन्नष्टा दिशोदिशम् ॥ ८१६ ॥ मत्री जगाद भो वीरा!, भूतनाग्राहि पार्थिवः । इत्युक्त्वा बन्धयामास, भटैस्तं दृढबन्धनैः ॥ ८१७ ॥ तदेव भाषते भूयो, यदा बद्धोऽपि पार्थिवः । हसित्वा तुष्टचित्तेन, मत्रिणा मोचितस्तदा ॥ ८१८॥ यथा वानरसङ्गीतं, त्वयाऽदर्शि बने विभो!। तरन्ती सलिले दृष्टा, सा शिलापि मया तथा ॥ ८१९ ॥ अश्रद्धेयं न वक्तव्यं, प्रत्यक्षमपि वीक्षितम् । जानानैः पण्डितैनूनं, वृत्तान्तं नृपमत्रिणोः ॥ ८२०॥ प्रत्येष्यथ यतो यूयं, वाक्यं नैकाकिनो मम । कथयामि ततो नाहं, पृच्छ्यमानोऽपि माहनाः ! ॥ ८२१॥ तेजल्पिषुस्ततो भद्र!, किं वाला वयमीदृशाः। घटमानं वचो युक्त्या, न जानीमो वयं स्फुटम् ॥८२२॥ अमाषिष्ट ततः खेटो, यूयं यदि विचारकाः । निगदामि तदा स्पष्ट, श्रूयतामेकमानसैः॥८२३॥ श्रावको मुनिदत्तोऽस्ति, श्रीपुरे स पिता मम । एकस्परहं तेन, पठनाय समर्पितः ॥ ८२४ ॥ प्रेषितो जलमानेतुं, समर्याहं कमण्डलुम् । एकदा मुनिना तेन, रममाणश्चिरं स्थितः ॥ ८२५॥ एत्य छात्रैरहं प्रोक्तो, नश्य रुष्टो गुरुस्तव । क्षिप्रमागत्य भद्रासौ, करिष्यति नियन्त्रणाम् ॥ ८२६ ॥
35555

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124