Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
पुत्रवाक्यमिदं श्रुत्वा, निशम्याख्यत् स दुष्टधीः । कुर्वेकं पुत्र ! कार्य मे, सुपुत्रत्वात्तवोच्यते ॥ २८१ ॥ मयि जीवति रे वत्स ! स्कन्दोऽयं न सुखं स्थितः । परं भ्रातृसुतैः सार्धं, न विनाशं गतोऽहितः ॥ २८२ ॥ समूलं क्षयमेत्येष, यथा कर्म्म तथा कुरु । वसामि यत् स्फुरद्देहः, खर्गे धृष्टमनाः सुखम् ॥ २८३ ॥ वृक्षाद्यन्तरितस्तिष्ठ, त्वमस्याग तिमीक्षितुम् । आयातेऽस्मिन्मृतं हत्वा मां पूत्कुरु जनश्रुति ॥ २८४ ॥ हतं माममुना मत्वा, दण्डमस्य करिष्यति । भूपस्तथा यथा गोत्र - युतोऽयं द्राग्मरिष्यति ॥ २८५ ॥ एवं वदन्तमेवानुं, जघानोपेत्य पञ्चता । चकार वचनं तस्थ, सुतोऽपि पितृमोहतः ॥ २८६ ॥ अन्तकालेऽप्ययं पुत्र - हितवाक्यं चकार न । दु ( द्वि ) ष्टास्तद्वद्भवन्तवेद्वदामि न हितं तदा ॥ २८७ ॥ द्विष्टो निवेदितो विप्रा-चित्रांशुरिव तापकः । इदानीं श्रूयतां मूढः, पाषाण इव नष्टधीः ॥ २८८ ॥ प्रधियोऽथास्ति कण्ठोष्ठं, यक्षास्पदमिवापरम् । पुरं सुरालयाकीर्ण, निधाननिलयीकृतम् ॥ २७९ ॥ अभूद्भूतमतिस्तत्र, विप्रो विप्रगणार्चितः । विज्ञातवेदवेदान्तो ब्रह्मेव चतुराननः ॥ २९० ॥ पञ्चाशत्तस्य वर्षाणां, कुमारब्रह्मचारिणः । जगाम धीरचित्तस्य, वेदाभ्यसनकारिणः ॥ २९१ ॥ बान्धवा विधिना यज्ञां, यज्ञवह्निशिखोज्ज्वलाम् । कन्यां तां ग्राहयामासुः, लक्ष्मीमिव मुरद्विषम् ॥ २९२ ॥ उपाध्यायपदारूढो, लोकाध्यापनसक्तधीः । पूज्यमानो द्विजैः सर्वैर्यज्ञविद्याविशारदः ॥ २९३ ॥
क्रष्णः

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124