Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 52
________________ धर्म ॥ २४ ॥ वशारुधिरमांसास्थिमज्जाशुक्रादिदूषिते । वर्चोगृहसमे गर्भे, कथं तिष्ठति सर्ववित् १ ॥ ६०६ ॥ भद्र ] चिन्तयतामित्थं, पूर्वापरविचारणाम् । त्वदीये वचने भक्तिः, संपन्नाऽस्माकमूर्जिता ॥ ६०७ ॥ आत्मनोऽपि न यः शक्तः, सन्देहव्यपनोदने । उत्तरं स कथं दत्ते, परेषां हेतुवादिनाम् १ ॥ ६०८ ॥ खाभू (स्वमुक्त्वा त्वं ततो गच्छ, जयलाभविभूषणः । मार्गयामो वयं देवं, निरस्ताखिलदूषणम् ॥ ६०९ ॥ जन्ममृत्युजरारोग - क्रोध लोभ भयानकः (न्वितः । पूर्वापरविरोधी नो देवो मृग्यः शिवार्थिभिः ॥ ६१०॥ इत्युक्तः खेचरो विप्रैर्निर्जगाम ततः सुधीः । जिनेन्द्र वचनाम्भोभिर्निर्मलीकृतमानसः ॥ ६११ ॥ उपेत्योपवनं मित्रमवादीदिति खेचरः । देवोऽयं लोकसामान्यं, त्वयाश्रावि विचारितः ॥ ६१२ ॥ इदानीं श्रूयतां मित्र !, कथयाम्यपरं तव । प्रक्रमं संशयध्वान्तविच्छेदनदिवाकरम् ॥ ६१३ ॥ काला मित्र ! वर्त्तन्ते, भारतेऽत्र यथाक्रमम् । स्वखखभावसंपन्नाः, सर्वदा ऋतवो यथा ॥ ६१४ ॥ शलाकाः पुरुषास्तत्र, चतुर्थसमयेऽभवन् । त्रिषष्टिसङ्ख्यया मान्याः, शशाङ्कोज्वलकीर्त्तयः ॥ ६१५ ॥ चक्रिणो द्वादशार्हन्तश्चतुर्विंशतिरीरिताः । यथाक्रमं नवरामकेशवप्रतिकेशवाः ॥ ६१६ ॥ सर्वेऽपि व्यतिक्रान्ताः, क्षोणीमण्डलमण्डनाः । ग्रस्यते यो न कालेन, स भावो नास्ति विष्टपे ॥ ६१७ ॥ विष्णूनां योऽन्तिम विष्णुर्वदेवाङ्गजोऽभवत् । स द्विजैर्गदितो भक्तैः परमेष्ठी निरञ्जनः ॥ ६१८ ॥ परीक्षा. ॥ २४ ॥

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124