Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
मद्यतो न परं कष्ट, मद्यतो न परं तमः । मद्यतो न परं निन्छ, मद्यतो न परं विषम् ॥ १४२४ ॥ तं तं नमति निर्लज्जो, यं यमग्रे विलोकते । रोदिति भ्रमति स्तौति, रौति गायन्ति नृत्यति ॥ १४२५ ॥ मद्यं मूलमशेषाणां, दोषाणां जायते यतः । अपथ्यमिव रोगाणां, परित्याज्यं ततः सदा ॥ १४२६ ॥ अनेकजीवघातोत्थं, म्लेच्छलालाविमिश्रितम् । खाद्यते मधु न त्रेधा, पापदायि ब्दयालुभिः ॥ १४२७ ॥ यचित्री(त्र) प्राणिसङ्कीर्णे, प्लोषिते ग्रामसप्तके। माक्षिकस्य तदेकत्र, कल्मषं भक्षिते कणे ॥ १४२८ ॥ मक्षिकाभिर्यदादाय, रसमेकैकपुष्पतः । सञ्चितं तन्मधूत्सृष्टं, भक्षयन्ति न धार्मिमक्काः ॥ १४२९ ॥ मांसमद्यमधूत्था ये, जन्तवो रसकायिकाः । सर्वे तदुपयोगेन, भक्ष्यन्ते निष्कृपरिममे ॥ १४३०॥ फलं खादन्ति ये नीचाः, पञ्चोदुम्बरसम्भवम् । पश्यन्तोऽङ्गिगणाकीर्ण, तेषामस्ति कुतः कृपा ? ॥ १४३१ ॥ मुञ्चद्भिर्जीवविध्वंसं, जिनाज्ञापालिभित्रिधा । उदुम्बरफलं भक्ष्यं, पञ्चधापि न सात्त्विकैः ॥ १४३२॥ कन्दमूलं फलं पुष्पं, नवनीतं कृपापरैः । अन्नमन्यदपि त्याज्यं, प्राणिसम्भवकारणम्म् ॥ १४३३ ॥ कामक्रोधमदद्वेष-लोभमोहादिसंभवम् । परपीडाकरं वाक्यं, सजनीयं हितार्थिम्भिः ॥ १४३४ ॥ धो निसूयते येन, लोको येन विरोध्यते । विश्वासो हन्यते येन, तबचो भाष्यतेने कथम् ॥ १४३५ ॥ लापर्व जन्यते येन, यन्म्लेच्छरपि गते । तदऽसत्यवचो वाच्यं, न कदाचिदुपासकः ॥१४३६ ॥

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124