Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
यः कामानलसन्तप्तां, परनारी निषेवते । आश्लेष्यते स लोहस्त्री, श्वभ्रे क्वाग्नितापिताम् ॥ १४५०॥ इति ज्ञात्वा परैर्हेया, परकीया नितम्बिनी । क्रुद्धस्येव कृतान्तस्य, दृष्टिर्जीवितघातिनी ॥ १४५१॥ सन्तोषेण सदा लोभः, शमनीयोऽतिवर्द्धितः । ददानो दुस्सहं तापं, विभावसुरिवाम्भसा ॥ १४५२ ॥ धनं धान्यं गृहं क्षेत्रं, द्विपदं वा चतुष्पदम् । सर्व परिमितं कार्य, सन्तोषव्रतवर्तिना ॥ १४५३ ॥ धर्म: कषायमोक्षण, नारीसङ्गेन मन्मथः । लाभेन वर्धते लोभः, काष्ठक्षेपेण पावकः ॥ १४५४ ॥ अर्जितं सन्ति भुआना, द्रविणं बहवो जनाः । नारकी सहमानस्य, न सहायोऽस्ति वेदनाम् ॥ १४५५॥ त्रिदशाः किङ्करास्तस्य, हस्ते तस्यामरद्रुमाः । निधयो मन्दिरे तस्य, सन्तोषो यस्य निश्चलः ॥ १४५६॥ लब्धाशेषनिधानोऽपि, स दरिद्रः स दुःखितः। सन्तोपो हृदये यस्य, नास्ति कल्याणकारणम् ॥ १४५७ ॥ दिग्देशाऽनर्थदण्डेभ्यो, विनिवृत्तिर्गुणव्रतम् । त्रिविधं श्रावकैखेधा, पालनीयं शिवार्थिभिः ॥ १४५८ ॥ यद्दशखपि काष्ठासु, विधाय विधिनाऽवधिम् । न ततः परतो याति, प्रथमं तद्गुणव्रतम् ॥ १४५९ ॥ त्रैलोक्यं लङ्घमानस्य, तीव्रलोभविभावसोः । अकारि स्खलनं तेन, येनाशा नियता कृता ॥ १४६० ॥ यद्देशस्यावधिं कृत्वा, गम्यते न दिवानिशम् । ततः परं बुधैरुक्तं, द्वितीयं तद्गुणव्रतम् ॥ १४६१ ॥ पूर्वोदितं फलं सर्व, ज्ञेयमत्र विशेषतः । विशिष्ट कारणे कार्य, विशिष्टं केन वार्यते ? ॥ १४६२ ॥

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124