Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
॥ २० ॥
प्रज्वलन्त्यूर्ध्ववक्रस्य, मूषकेण दुरात्मना । पतिता नीयमाना मे, नेत्रस्योपरि वार्तिका ॥ ५०२ ॥ विचिन्तयितुमारब्धं, मयेदं व्याकुलात्मना । जागरित्वा ततः सद्यो, दह्यमाने विलोचने ॥ ५०३ ॥ यदि विध्यापयाम्यग्निं, हस्तमाकृष्य दक्षिणम् । तदा कुप्यति मे कान्ता, दक्षिणाथ परं परा ॥ ५०४ ॥ ततो भार्याभयग्रस्तः स्थितस्तावदहं स्थिरः । स्फुटित्वा नयनं यावद्वामं काणं ममाऽभवत् ॥ ५०५ ॥ ज्वलित्वा स्फुटिते नेत्रे, शशाम ज्वलनः स्वयम् । नाकारि कश्चनोपायो, मया भीतेन शान्तये ॥ ५०६ ॥ मह सदृशो मूर्खो, विद्यते यदि कध्यताम् । यः स्त्रीत्रस्तो निजं नेत्रं, दह्यमानमुपेक्षते ॥ ५०७ ॥ स्फुटितं विषमं नेत्रं, स्त्रीभीतस्य यतस्ततः । ततः प्रभृति संपन्नं, नाम मे विषमेक्षणः ॥ ५०८ ॥
मेक्षणतुल्यो यो, यदि मध्येऽस्ति कश्चन । तदा विभेम्यहं भद्रा !, भाषमाणोऽपि भाषितुम् ॥ ५०९ ॥ एकत्रावसिते मूर्खे, निगद्येति खमूर्खताम् । द्वितीयेनेति प्रारब्धा, शंसितुं ध्वस्तबुद्धिना ॥ ५१० ॥ एकीकृत्य समस्तानि, विरूपाणि प्रजासृजा । कृते भार्ये ममाभूतां, द्वे शङ्केऽर्ककलाघरे ॥ ५११ ॥ वहन्ती परमां प्रीतिं, प्रेयसी चरणं मम । एका क्षालयते वामं, द्वितीया दक्षिणं पुनः ॥ ५१२ ॥ रुक्षीखरीति संज्ञाभ्यां, ताभ्यां सार्धमनेहसि । प्रयाति रममाणस्य, ममेष्टसुखभागिनः ॥ ५१३ ॥ एकं रुक्षी निचिक्षेप, प्रक्षाल्य प्रीतमानसा । पादस्योपरि मे पादं प्राणेभ्योऽपि गरीयसी ॥ ५१४ ॥
परीक्षा.
॥ २० ॥

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124