Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
मद्यमांसाङ्गनासक्ता,यदि स्यु मिकास्तदा।सौण्डा वाहि(खाट्कि)कविटा(घा)स्तदा यान्ति सुरालयम्॥१३२०॥ कोधलोभपराभूताः, पुत्रदारधनादराः । पातयन्ति भवाम्भोधौ, यतयः संयमोज्झिताः ॥ १३२१॥ मदमत्सरविद्वेषरागग्रस्तेऽत्र विष्टपे । दुर्लभः शिवमार्गो यत्तत्त्वं भव परीक्षकः ॥ १३२२ ॥ भवस्यान्तकरो देवो, गुरुः कामादिवर्जितः । धर्मो दयामयो नित्यमिति तत्त्वानि सन्तु मे ॥ १३२३ ॥ श्रुत्वा पवनवेगोऽथ, परदर्शनदुष्टताम् । पप्रच्छेति मनोवेग, सन्देहतिमिरच्छिदे ॥ १३२४ ॥ परस्परविरुद्धानि, कथं जानासि भूरिशः । दशेनान्यन्यदीयानि , कथ्यतां मम सन्मते ! ॥१३२५॥ आकर्ण्य भारती तस्य, मनोवेगोऽगदीदिति । उत्पत्तिरन्यतीर्थानां, श्रूयतां मित्र ? वच्मि ते ॥१३२६ ॥ उत्सर्पिण्यवसर्पिण्यो, वर्त्तते भारते सदा । दुर्निवारौ महावेगौ, त्रियामावासराविव ॥ १३२७ ॥ तत्र तत्रारकाः षट् स्युः, सुषमासुषमादयः । परस्परमहाभेदा, वर्षे वा शिशिरादयः ॥ १३२८ ॥ कोटीकोट्या दशाब्धीनां, प्रत्येकमनयोः प्रमा। तत्रावसर्पिणी ज्ञेया, वर्तमाना विचक्षणैः ॥ १३२९ ॥ कोटीकोव्योऽम्बुराशीनां,सुषमासुषमादिना(मोदिता)।चतस्रो गदितास्तिस्रो, द्वितीया सुषमा समा॥१३३०॥ तेषामेव तृतीया द्वे, सुषमादुष्षमोदिते । तासु त्रियेकपल्यानि, जीवितं क्रमतोऽङ्गिनाम् ॥ १३३१ ॥ त्रिद्यकका मताः क्रोशाः, क्रमतोऽत्र तनूच्छ्रितिः। त्रियेकदिवसैतेषामाहारो भोगभागिनाम् ॥ १३३२ ॥
RACANCCCCCCCCCES

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124