Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ (वस्तारासहित रहय। अग्निहोत्रादिकर्माणि, कुर्वन्तो यत्र भूरिशः । वसन्ति ब्राह्मणा दक्षा, वेन इव सविग्रहाः ॥ ९९॥ अष्टादश पुराणानि, व्याख्यायन्ते सहस्रशः। यत्र ख्यापयितुं धर्म, दुःखदारुहुताशनं ॥ १.१॥ तर्क व्याकरणं काव्यं, नीतिशास्त्रं पदे पदे । व्याचक्षाणैर्यदाऽऽलीढं, वाग्देव्या इव मन्दिरम् ॥ १.१॥ वेला मे महती जाता, पश्यतस्तत् समन्ततः । व्याक्षिप्तचेतसा भद्र!, गतः कालो न बुध्यते ॥ १०२॥ यदाश्चर्य मया दृष्टं, तत्राश्चर्यनिकेतने । विवक्षामि; न शक्नोमि, तद्वक्तुं वचनैः परम् ॥ १०३॥ यत्त्वां धर्ममिव त्यक्त्वा, तत्र भद्र ! चिरं स्थितः । क्षमितव्यं ममाशेषादुर्विनीतस्य तत्त्वया ॥ १०४॥ उक्तं पवनवेगेन, हसित्वा शुद्धचेतसा । दर्शयख ममापीदं, यदृष्टं कौतुकं त्वया ॥ १०५ ॥ मित्र ! गच्छ पुनस्तत्र, ममात्यन्तं कुतूहलम् । प्रार्थनां कुर्वते मोघां, सुहृदः सुहृदां न हि ॥१०६ ॥ मनोवेगस्ततोऽवोचद्गमिष्यामि स्थिरीभव । उत्तालभवनान्मित्र!, पच्यते नमुदुम्बरः ॥ १०७॥ विधाय भोजनं प्रातर्गमिष्यामो निराकुलाः । बुभुक्षाग्लानचिचानां, कौतुकं नीरसं भवेत् ॥ १८ ॥ इत्यालोच्य ततः प्रीती, जग्मतुस्तौ खमन्दिरम् । सुन्दरस्फुरितश्रीको, नयोत्साहाविबोर्जितौ ॥ १०९ ॥ प्रातर्विमानमारुष, कामगं प्रस्थिताविमौ । सुराविव वराकारी, दिल्यामरणराजितौ ॥ ११ ॥ बेगेन तो वतः प्रासो, पाटलीपुत्रपत्तनम् । विचित्राचर्यसहीणे, मनसेन मनीशिवम् ॥ १११॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124