Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
मूषका गन्धतो यस्य, देशे द्वादशयोजने । नश्यन्ति तस्य कर्ण किं, भक्षयन्ति त एव हि ? ॥६४५ ॥ ततोऽवदन्मनोवेगः, किमस्य दोषमात्रतः । गताः परे गुणाः सर्वे?, ततः प्राहुर्द्विजातयः ॥ ६४६ ॥ गता एव गुणा अस्य, दोषतो मिल ! किं न हि ? । कञ्जिकाबिन्दुतो दुग्धं, विनश्यति सुचार्वपि ॥ ६४७ ॥ खगोऽवदद्गुणा नास्य,प्रयान्ति दोषतोऽमुतः। कराः किं भाखतो ध्वान्त-मर्दिता नाशमानुयुः १ ॥६४८॥ वनेचरा वयं निःखदेहजाताः पशूपमाः। भवद्भिः पण्डितैः साध, न क्षमा अत्र जल्पितुम् ॥ ६४९ ॥ जजल्पुर्ब्राह्मणा नास्ति, तव दूषणमत्र मोः !। बिडालदोषहानि च, कुरुष्व सोऽवदत्ततः ॥ ६५०॥ दोषवारणमस्याहं, करोम्यत्र द्विजाः! परम् । बिभेति मे मनः सार्धं, भवद्भिर्जल्पतोऽधिपः ॥ ६५१ ॥ कूपमण्डूकतुल्यस्य, पुरखात् सत्यजल्पने । अपि सजायते शङ्का, मनसि ब्रामणा! मम ॥ ६५२ ॥ खीयं लघु गुरु ब्रूते, सत्यं श्रुतं न मन्यते । यः परार्थखरूपाज्ञ-स्तमाहुः कूपभेकभम् ॥ ६५३ ॥ एकदाऽन्धेः समायातो, हंसः कूपनिवासिना । मण्डूकेनेत्यसौ पृष्टः, कियानन्धिः स इत्यवक् ॥ ६५४ ॥ गरिष्ठोऽसाववग्बाहू, प्रसार्य किमियानिति ? । हंसः प्राह महीयान् भो!, ममैतङ्कपतोऽपि हि ॥ ६५५ ।। मण्डूकेनैवमुक्त सोऽम्भोधिविस्तारमुक्तवान् । हंसवाक्यमिदं सत्यं, मण्डूको न प्रपन्नवान् ॥ ६५६ ॥ एवं मण्डूकतुल्यो यः, सत्यं न प्रतिपद्यते । निवेधं तस्य तत्त्वं न, बुधैः सार्थकवाग्गुणैः ॥ ६५७ ॥
AURANA

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124