Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
सखीवृता रघोः पुत्री, चन्द्रवत्यभिधानतः । खातुं रजस्वला गङ्गामियाय गुणमण्डिता ॥ १०३४ ॥ आघायमाणे कमले, शुक्रं तत् पत्रसंस्थितम् । प्रविष्टं जठरे तस्या, बभूव गर्भसंभवः ॥ १०३५ ॥ विलोक्य तां गर्भवती, त्रस्तो लोकापवादतः । पिता निवेशयामास, सद्य एकाकिनी बने ॥१०३६ ॥ साऽसूत तनयं वाला, तृणविन्दुमुनेर्मठे । इवार्थनाशं दुर्नीतिः, कीर्तिविध्वंसकारणम् ॥ १०३७ ॥ गवेषय खं जनकं, ब्रज त्वमिति भाषिणी । मञ्जूषायां निवेश्यैपा, वालं गङ्गाजलेऽमुचत् ॥ १०३८॥ तरन्तीं तत्र मयां, निष्काश्योद्दालको मुनिः । खवीर्यजं सुतं ज्ञात्वा, जग्राह ज्ञानभास्करः ॥१०३९ ॥ तत्रागतां चन्द्रवती, मार्गयन्ती सुतं निजम् । प्रदर्य बालं तामाह, भव त्वं मे प्रियाऽधुना ॥ १०४०॥ साऽऽचष्ट पितृदत्ताऽहं, भवामि स्त्री मुने! तव । गच्छ त्वं मम निःशङ्क, जनकं प्रार्थयाधुना ॥ १०४१ ॥ प्रार्थितस्तेन भूमीशः, कृत्वा तां कन्वकां पुनः । विवाय दयितां चक्रे, साधोतस्य प्रमोदतः ॥ १०४२ ॥ अथ चन्द्रवती कन्या, कथं जातेऽपि देहजे? । कथं न जायते माता, मदीया मयि कथ्यताम् ॥ १०४३ ॥ इत्थं निरुत्तरीकृत्य, वैदिकानेष खेचरः। विमुच्य तापसाकारं, गत्वा काननमभ्यधात् ॥ १०४४ ॥ अहो लोकपुराणानि, विरुद्धानि परस्परम् । न विचारयते कोऽपि, मित्र ! मिथ्यात्वमोहितः ॥ १०४५ ॥ अपत्यं जायते स्त्रीणां, फनसालिङ्गने कुतः । मनुष्यस्पर्शतो बल्यो, न फलन्ति कदाचन ॥ १०४६ ॥

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124