Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 109
________________ विवाहावसरे भर्तुरयोध्यां त्रिदशेश्वरः । भक्त्या वर्णमयीं चक्रे, दिव्यप्राकारमन्दिराम् ॥ १३४६ ॥ सुमङ्गलसुनन्दाख्ये, कन्ये सह पुरन्दरः । जिनेन योजयामास, नीतिकीर्ती इवामले ॥ १३४७ ॥ एतयोः कान्तयोस्तस्य, पुत्राणामभवच्छतम् । ब्राह्मीं च सुन्दरी कन्यां, मानसाहादनक्षमाम् ॥ १३४८ ॥ जिनः कल्पद्रुमापाये, लोकानामाकुलात्मनाम् । दिदेश पक्रियाः पृष्टो, जीवनस्थितिकारिणीः ॥ १३४९ ॥ संसारे दृश्यते देही, नासौ दुःखनिधानके । गोचरीक्रियते यो न, मृत्युना विश्वगामिना ॥ १३५० ॥ न किञ्चनात्र जीवानां, संसारक्षयकारिणाम् । रत्नत्रयविहायकमपरं विद्यते ध्रुवम् ॥ १३५१ ॥ विचिन्त्येति जिनो गेहाद्विनिर्गन्तुं प्रचक्रमे । संसारासारतावेदी, कथं गेहेऽवतिष्ठते ? ॥ १३५२ ॥ आरूढः शिविकां देवो, मुक्ताहारविभूपिताम् । आनेतुं स्वयमायातां, सिद्धिभूमिमिवामलाम् ॥ १३५३ ॥ उत्क्षिप्तां पार्थिवैरेतामग्रहीपुर्दिवौकसः । समस्ता धर्मकार्येषु, व्याप्रियन्ते महाधियः ॥ १३५४ ॥ समेत्य शकटोद्यानं, देवो वटतरोरधः । पर्यङ्कासनमास्थाय, भूषणानि निराकरोत् ॥ १३५५ ॥ पञ्चभिर्मुष्टिभिः क्षिप्रं, ततोऽसौ दृढमुष्टिकः । केशानुत्पाटयामास, कृतसिद्धनमत्कृतिः ॥ १३५६ ॥ कल्याणाको महासत्त्वो, नरामरनिषेवितः । ऊर्वीभूय ततस्तस्थौ, सुवर्णाद्रिरिव स्थिरः ॥ १३५७ ॥ कृत्वा पटलिकान्तस्तान् , जिनेन्द्रस्य शिरोरुहान् । आरोप्य मस्तके शक्रश्चिक्षेप क्षीरसागरे ॥१३५८॥

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124