Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 10
________________ धर्म ॥ ३॥ संपन्नं धर्म्मतः सौख्यं निषेव्यं धर्म्मरक्षया । वृक्षतो हि फलं जातं, भक्ष्यते वृक्षरक्षया ॥ ६० ॥ पश्यन्तः पापतो दुःखं, पापं मुञ्चन्ति सज्जनाः । जानन्तो वहितो दुःखं, वह्नौ हि प्रविशन्ति के ॥ ६१ ॥ सुन्दराः सुभगाः सौम्याः, कुलीनाः शीलशालिनः । भवन्ति धर्म्मतो दक्षाः, शशाङ्कयशसः स्थिराः ॥ ६२ ॥ विरूपा दुर्भगा द्वेष्या, दुष्कुला शीलनाशिनः । जायन्ते पापतो मूढा, दुर्यशोभागिनश्चलाः ॥ ६३ ॥ व्रजन्ति सिन्धुरारूढा, धर्म्मतो जनपूजिताः । धावन्ति पुरतस्तेषां पापतो जननिन्दिताः ॥ ६४ ॥ धार्मिकाः कान्तयाऽऽश्लिष्टाः, शेरते मणिमन्दिरे । पापिनो रक्षणं तेषां कुर्वते शस्त्रपाणयः ॥ ६५ ॥ भुते मिष्टमाहारं, सौवर्णाऽमत्रसंस्थितम् । धार्मिकाः पापिनस्तेषामुत्सृष्टं भषणा इव ॥ ६६ ॥ चक्रिणस्तीर्थकर्त्तारः, केशवाः प्रतिकेशवाः । सर्वे धर्मेण जायन्ते, कीर्त्तिव्यासजगत्रयाः ॥ ६७ ॥ वामनाः यामनाः खञ्जा, रोमशाः किङ्कराः शठाः । जायन्ते पापतो नीचाः सर्व्वलोकविनिन्दिताः ॥ ६८ ॥ प्रशस्तं धर्म्मतः सर्वमप्रशस्तमधर्मतः । विख्यातमिति सर्वत्र, वालिशैरपि बुध्यते ॥ ६९ ॥ प्रत्यक्षमिति विज्ञाय, धर्माधर्म्मफलं बुधाः । अधर्म्यं सर्वथा मुक्त्वा, धर्मं कुर्वन्ति सर्वदा ॥ ७० ॥ योगिनो वचसा तेन, प्रीणिता निखिला सभा । पर्जन्यस्येव तोयेन, मेदिनी तापनोदिता ॥ ७१ ॥ कृत्वैवं देशनां योगी, जितशत्रुस्तं विदन् । तं जगादेति सद्धर्म्मपक्षपातविचक्षणः ॥ ७२ ॥ I परीक्षा. ॥ ३ ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 124