Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 17
________________ स प्राह भारतायेषु, पुराणेषु सहस्रशः। श्रूयन्ते न प्रपद्यन्ते, भवन्तो विधियः परम् ॥ १५१॥ यदि रामायणे दृष्टा, भारते वा त्वयेदृशाः । प्रत्येप्यामस्तदा ब्रूहि, द्विजेनेत्युदितोऽवदत् ॥ १५२ ॥ ब्रवीमि केवलं विप्र! ब्रुवाणोऽत्र विभेम्यहम् । यतो न दृश्यते कोऽपि, युष्मन्मध्ये विचारकः ॥ १५३॥ खलाः सत्यमपि प्रोक्त-मादायाऽसत्यबुद्धितः । मुष्टिषोडशकन्यायं, स्चयन्त्यविचारकाः ॥ १५४ ॥ कीरशोऽसौ महाबुद्धे!, Jहीति गदिते द्विजैः । उवाचेति मनोवेगः, श्रूयतां कथयामि वः॥ १५५ ॥ देशो मलयदेश्योऽस्ति, सङ्गालो गलितासुखः। तत्र गृहपतेः पुत्रो, नाना मधुकरोऽभवत् ॥ १५६ ॥ एकदा जनफस्सासौ, निर्गय गृहतो रुषा । अभ्रमीद्धरणीपृष्ठं, रोषतः क्रियते न किम् ? ॥ १५७ ॥ आभीरविषये तुङ्गा, गतेनानेन राशयः । रष्टा विभज्यमानानां, चणकानामनेकशः ॥ १५८ ॥ तानवेक्ष्य विमुखेन, तेन विस्मितचेतसा। अहो चित्रमहो चित्रं, मया दृष्टमितीरितम् ॥ १५९ ॥ किमार्य त्वया उष्टं, धनिकेनेति भाषितः । अवादीदिति मूढोऽसौ, जानात्यज्ञो हिनापदम् ॥१६॥ यायो विश्वेऽसुत्र, तुझाशणकरावयः। मरीचराशयः सन्ति, ताशा विषये मम ॥ १६१॥ पनि ततोगाधि, सभ कुपितालमा प्रयोऽसि वातेम, नासलानि भाषसे ॥१२॥ मीराशायाटासिकिनासाविपिनापि, दुसदे। कदाचन ॥ १३॥ -

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124