Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 56
________________ ॥२६॥ अथ प्राहुरिमं विप्रा, वयं मूर्खाः किमीरशाः। न विनो येन युक्त्याऽपि, घटमानं वचः स्फुटम् ॥ ६५८॥5 परीक्षा ततोऽमाणीत् खगाधीशनन्दनो बुधनन्दनः। यद्येवं श्रूयतां विप्राः!, स्पष्टयामि मनोगतम् ॥ ६५९ ॥ तापसस्तपसामासीत् , मण्डपः कौशिकामिधः। निवासो गुणरत्नानां, महसामिव भास्करः॥६६॥ विशुद्धविग्रहरेष, नक्षत्रैरिव चन्द्रमाः। निविष्टो भोजनं भोक्तुं, तापसैरेकदा सह ॥ ६६१॥ संस्पर्शभीतचेतस्काश्चण्डालमिव गर्हितम् । एनं निषण्णमालीक्य, सर्वे ते तरसोत्थिताः॥६६२॥ तेन ते तापसाः पृष्टाः, सह(सं)भुआनाः समुत्थिताः । सारमेयमिवालोक्य, किं मां यूयं निगद्यताम् ॥६६३॥ अभाषि तापसैरेष, तापसानां बहिर्भव । कुमारब्रह्मचारी त्वमदृष्टतनयाऽऽननः॥ ६६४ ॥ अपुत्रस्य गतिर्नास्ति, वर्गो नैव च नैव च । ततः पुत्रमुखं दृष्ट्वा, श्रेयसे क्रियते तपः॥ ६६५॥ तेन गत्वा ततः कन्या, याचिताः खजना निजाः । वयोऽतीततया नादुस्तस्मै तां ते कथञ्चन ॥ ६६६ ॥ भूयोऽपि तापसाः पृष्टा, वेगेनागत्य तेन ते । स्थविरस्य न मे कन्यां, कोऽपि दत्ते करोमि किम् ? ॥ ६६७ ॥ तैरुक्तं विधवां वापि, त्वं संगृह्य गृहीभव । नोभयोर्विद्यते दोष, इत्युक्तं तापसागमे ॥६६८ ॥ पत्यौ प्रबजिते क्लीवे, प्रनष्टे पतिते मृते । पञ्चखापत्सु नारीणां, पतिरन्यो विधीयते ॥ ६६९॥ ॥२६॥ तेनातो विधवाऽग्राहि, तम्पसादेशवर्तिना । खयं हि विषये लोलो, गुर्वादेशेन किं पुनः ॥ ६७० ॥

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124