Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 92
________________ धर्म ॥ ४४ ॥ भ्रमन्तौ धरणीमावां, नगराकरमण्डिताम् । भवदीयमिदं स्थानमागच्छावो द्विजाऽऽकुलम् ॥ ११२५ ॥ शृगालस्तूपकोत्क्षेपनयनाश्चर्यमीदृशम् । दृष्टं प्रत्यक्षमावाभ्यामिदं वो विनिवेदितम् ॥ ११२६ ॥ इदं वचनमाकर्ण्य, क्षितिदेवा वभाषिरे । असत्यमीदृशं भद्र!, व्रतस्थो भाषसे कथम् ? ॥ ११२७ ॥ एकीकृत्य ध्रुवं राष्ट्रा, त्रैलोक्यासत्यवादिनः । कृतस्त्वमन्यथेदृक्षः, किमसत्यो न दृश्यते ? ॥ ११२८ ॥ इदं विप्रवचः श्रुत्वा, जगाद नृपनन्दनः । वितथानि पुराणेषु, मेदृशानि किमु द्विजाः १ ॥ ११२९ ॥ दोषं परस्य सर्वोऽपि पश्यति स्वस्य नो पुनः । कलङ्कं शशिनि नेत्रं, कज्जलं नात्मनः पुनः ॥ ११३० ॥ विप्रा बभाषिरे भद्र ?, पुराणेषु यदीदृशम् । त्वयेक्षितं तदा ब्रूहि, त्यजामोऽसत्यवाक्यतः ॥ ११३१ ॥ श्रुत्वेत्याख्यन्मनोवेगस्त्यक्ष्यथ ब्राह्मणा यदि । तदाऽसत्यं पुराणार्थ, त्रवीम्यहमशेषतः ॥ ११३२ ॥ हत्वा त्रिशिरःखराद्यान् वने रामः सलक्ष्मणः । यावदास्ते ससीताकस्तावलङ्केश आगतः ॥ ११३३ ॥ स प्रदर्श्य स्वर्णमृगं, छलात् सीतामपाहरत् । हत्वा शकुन्तं तद्रक्षोद्यतं रामभ्रमप्रदम् ॥ ११३४ ॥ सुग्रीवादिकपिव्यूहैर्वृतो रामोऽपि शुद्धये । आदिदेश हनूमन्तं प्रियायाः को न शुद्धिकृत् ? ॥ ११३५ ॥ सीताशुद्धिकरे तस्मिन्नायाति लक्ष्मणोऽग्रजः । वानरैर्वन्धयामास, सेतुमम्भोधिजीवने ॥ ११३६ ॥ एकैको वानरः पञ्च जगामान धराधरान् । गृहीत्वा हेलयाऽऽकाशे, कुर्वन् क्रीडामनेकधा ॥ ११३७ ॥ परीक्षा. 41188 11

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124