Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 40
________________ धर्म ॥ १८ ॥ कृषिकम्मोचितं सद्यः शुद्धं हस्ततलोपमम् । अकारि हालिकेनेदमन्यायेनेव मन्दिरम् ॥ ४५० ॥ तोषतो दर्शितं तेन राज्ञः क्षेत्रं विशोषितम् । अज्ञानेनापि तुष्यन्ति, नीचा दर्पपरायणाः ॥ ४५१ ॥ हालिको भणितो राज्ञा, किमत्रोतं त्वयेदृशे । तेनोक्तं कोद्रवा देव ! सम्यक् कृष्ट्रा महाफलाः ॥ ४५२ ॥ विलोक्य दुर्मतिं तस्य, भुभुजा भणितो इली । दग्धानामत्र वृक्षाणां किं रे किञ्चन विद्यते १ ॥ ४५३ ॥ हस्तमात्रं ततस्तेन, खण्डमानीय दर्शितम् । दग्धशेषं तरोरेकं राज्ञा दृष्ट्वा स भाषितः ॥ ४५४ ॥ विक्रीणीष्वेदमट्टे त्वं नीत्वा भद्र! लघु व्रज । तेनोक्तं देव । किं मूल्यं १ काष्ठस्यास्य भविष्यति ॥ ४५५ ॥ हसित्वा मुभुजा भाषि, हालिको बुद्धिदुर्विधः । तदेव भद्र ! गृह्णीया, यत्ते दास्यति वाणिजः ॥ ४५६ ॥ हट्टे तेन ततो नीतं, काष्ठखण्डं विलोक्य तत् । दीनारपञ्चकं तस्य, मूल्यं प्रादत्त वाणिजः ॥ ४५७ ॥ हालिकोऽसौ ततो दध्यौ, विषादानलतापितः । अज्ञात्वा कुर्व्वतः कार्य, तापः कस्य न जायते १ ॥ ४५८ ॥ यदीदं लभ्यते द्रव्यं, खण्डेनैकेन विक्रये । समस्तानां तदा मूल्यं, वृक्षाणां केन गण्यते १ ॥ ४५९ ॥ निधानसदृशं क्षेत्रं, वित्तीर्ण मम भुभुजा । अज्ञानिना च तथर्थ, हारितं पापिना मया ॥ ४६० ॥ अकरिष्यमहं रक्षां द्रुमाणां यदि यत्नतः । अभविष्यत्तदा द्रव्यमाजन्म सुखसाधनम् ॥ ४६१ ॥ इत्थं स हालिको दूनः पश्चात्ताप्राभिना चिरम् । दुःसहेनाऽतिवीर्येण विरहीव मनोभुवा ॥ ४६२ ॥ परीक्षा. ॥ १८ ॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124