Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
॥ २१ ॥
न तेन किंचन त्यक्तं, गृहता द्रविणं गृहे । छिद्रेऽहिजारचौराणां, जायते प्रभविष्णुता ॥ ५२८ ॥ प्रियायाः क्रतुमारब्धे, तेनाधः परिधानके । जल्पितं रे दुराचार !, त्वं किमद्याभ्युपेक्षसे ॥। ५२९ ॥ आकृष्टे मे वरीयेऽपि त्वं जीवसि कथं शठः ? । जीवितव्यं कुलीनानां भार्यापरिभवाऽवधि ॥ ५३० ॥ तदीयं वचनं श्रुत्वा, विहस्य भणितं मया । हारितं हारितं कान्ते !, प्रथमं भाषितं त्वया ॥ ५३१ ॥ गुडेन सर्पिषा मिश्राः, प्रतिज्ञाताः स्वयं त्वया । पङ्कजाक्षि दशापूपा, दीयन्तां मम सांप्रतम् ॥ ५३२ ॥ इदं पश्यत मूर्खत्वं मदीयं येन हारितम् । सर्व पूर्वार्जितं द्रव्यं दुरापं धर्म्मशर्मदम् ॥ ५३३ ॥ तदा वोट इति ख्यातं मम नाम जनैः कृतम् । विडम्बनां न कामेति, प्राणी मिध्याभिमानतः १ ॥ ५३४ ॥ वोटेन सदृशा मूर्खा, ये भवन्ति नराधमाः । न तेषामधिकारोऽस्ति, सारासारविचारणे ॥ ५३५ ॥ मूर्खत्वं प्रतिपाद्येति तृतीयेऽवसिते सति । प्रारेमे बालिशस्तुर्यो, भाषितुं लोकभाषितः ॥ ५३६ ॥ raiseमेकदा नेतुं वशुरं निजवल्लभाम् । मनीषितसुखाधारं, स्वर्गवासमिवापरम् ॥ ५३७ ॥ विचित्रवर्णसङ्कीर्ण, स्निग्धं प्रह्लादनक्षमम् । स्वग्रामे भोजनं दत्तं निजवाक्यमिवोज्वलम् ॥ ५३८ ॥ न लज्जां वहमानेन, मयाडुमोजि प्रियङ्करम् । विकलेन दुरुच्छेदां, व्यथामिव दुरुत्तराम् ॥ ५३९ ॥ मेकवधूर्दृष्ट्वा न मयाऽकारि भोजनम् । द्वितीयेऽपि दिने तत्र, व्यथा ( देव्य) इव सविग्रहाः ॥ ५४० ॥
परीक्षा.
॥ २१ ॥

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124