Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
पुंसा सत्यमसत्यं वा, वाच्यं लोकप्रतीतिकम् । भवन्ती महती पीडा, परथा केन वार्यते ? ॥ १७७ ॥ पुंसा सत्यमपि प्रोक्तं प्रपद्यन्ते न बालिशाः । यतस्ततो न वक्तव्यं, तन्मध्ये हितमिच्छता ॥ १७८ ॥ अनुभूतं श्रुतं दृष्टं, प्रसिद्धं च प्रपद्यते । अपरं च ( न ) यतो लोको, न वाच्यं पटुना ततः ॥ १७९ ॥ ममापि निर्विचाराणां मध्येऽत्र वदतो यतः । ईदृशो जायते दोषो, न वदामि ततः स्फुटम् ॥ १८० ॥ विचारयति यः कश्चित् पूर्वापरविचारकः । उच्यते पुरतस्तस्य, नापरस्य पटीयसा ॥ १८१ ॥ इत्युक्त्वाऽवस्थिते खेटे, जगाद द्विजपुङ्गवः । मैवं साधो ! गदीर्नास्ति, कश्चिदत्र विवेचकः ॥ १८२ ॥ माज्ञासीविचाराणां दोषमेषु विचारिषु । पशूनां जायते धर्म्मा, मानुषेषु न सर्वथा ॥ १८३ ॥ आभीरसदृशानस्मान्, मा ज्ञासीर्मुग्धचेतसः । वायसैः सदृशाः सन्ति, न हंसा हि कदाचन ॥ १८४ ॥ अत्र न्यायपटीयांसो, युक्तायुक्तविचारिणः । सर्वेऽपि ब्राह्मणा भद्र ! मा शङ्किष्ठा वदेप्सितम् ॥ १८५ ॥ यद्युक्त्या घटते वाक्यं, साधुभिर्यच बुध्यते । तद् ब्रूहि भद्र ! निःशङ्को, ग्रहीष्यामोऽविचारतः ॥ १८६ ॥ इति विप्रवचः श्रुत्वा, मनोवेगोऽलपद्वचः । जिनेशचरणाम्भोजचञ्चरीकै कलम्बनः ॥ १८७ ॥ - रतो-बिटो बातो मूढो, बुझाही पित्तदूषितः । यूतः श्रीगुरुर्ज्ञेयाथन्दनो बालिशा (शों) दश ॥ १८८ ॥ पूर्वापरविचारेण तिर्यञ्च इव वर्जिताः । सन्त्यमी यदि युष्मासु, तदा वक्तुं विमेम्यहम् ॥ १८९ ॥
=पाय करनार

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124