Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 69
________________ पुरे सन्ति परत्रापि, साधवोऽध्यापकाः स्फुटम् । चिन्तयित्वेत्यहं नंड्डा, ततो यातः पुरान्तरम् ॥ ८२७ ॥ मदासक्तमहीपीठो, गजः सम्मुखमागतः । प्रक्षरन्निर्भरः शैल, इव दृष्टो मया पुरे (रः) ॥ ८२८ ॥ हस्तं प्रसार्य मां दृष्ट्वा, धावितः स मतङ्गजः । नियन्तृयन्त्रणोल्लङ्घी, समवर्त्तीव मूर्त्तिमान् ॥ ८२९ ॥ कमण्डलुं प्रविष्टोऽह - मपश्यन् शरणं परम् । अपारयन्नहं कर्त्तुमन्यत्राशु पलायनम् ॥ ८३० ॥ वेगेनागत्य तत्रैव, प्रविष्टोऽयं मतङ्गजः । विरुद्धमानसः क्रुद्ध, उत्पाटयितुमुद्यतः ॥ ८३१ ॥ पाटनासक्तचित्तं तं विलोक्याहं विनिर्गतः । कमण्डलूर्ध्ववक्त्रेण, जीवितोद्यमवान्न कः १ ॥ ८३२ ॥ तस्यैव वदनेनाशु, निर्गतोऽयं मतङ्गजः । पुच्छं तत्र विलग्नं तु, स व्यपासितुमक्षमः ॥ ८३३ ॥ पुच्छाकर्षणजक्लेशाद्विह्वलः सोऽपतद्भुवि । तथास्थितं तं मुक्त्वाऽहं गतः स्वस्थमनाः पुरे || ८३४ ॥ जिनेन्द्रमन्दिरं तत्र दृष्ट्वा नत्वा जिनेश्वरम् । दुःखगर्भजवैराग्यान्मुनिमार्गमुपात्तवान् ॥ ८३५ ॥ विहरन्नगरग्रामाऽऽकीर्णां भूमिमिहागतः । नैकत्र यतयो यस्मात्तिष्ठन्त्यप्रतिबन्धिनः ॥ ८३६ ॥ इदं सङ्क्षेपतः प्रोक्तं, मया वश्चरितं निजम् । एवं तदुक्तमाकर्ण्य, प्राहुर्हास्ययुजो द्विजाः ॥ ८३७ ॥ प्रवेशं निर्गमं वा कः, श्रद्धत्तेऽत्र कमण्डलौ ? । हस्तिनः क्लिष्टपुच्छस्य, स्यातां तत्र कथं हि तौ ? ॥ ८३८ ॥ अनौ नीरं कर्ज जातु, शिलायां तिमिरं रवौ । जायते न पुनर्मूर्ख !, वचसः सत्यता तव ॥ ८३९ ॥

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124