Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
परीक्षा.
॥५८॥
यैदिल्लीपतिराईतः कृत इति ख्यातिः परा प्राप्यते। . येभ्योऽयं च तपोगणो गुणिपदं प्राप्तः प्रतिष्ठा पराम् ।
येषां नाम जपन्ति योगिनिवहाः सर्वेष्टसंसिद्धये ॥ १४८१ ॥ शिष्यास्तेषां सदाचार्या, विजयसेननामकाः । द्योतन्ते द्युतिसंभारभास्करौपम्यभाजनम् ॥ १४८२ ॥
तद्राज्ये विजयिन्यनन्यमतयः श्रीवाचकाग्रेसरा । द्योतन्ते भुवि धर्मसागरमहोपाध्यायशुद्धा धिया । तेषां शिष्यकणेन पञ्चयुगपट्चन्द्राङ्किते वत्सरे १६४५।
वेलाकूलपुरे स्थितेन रचितो ग्रन्थोऽयमानन्दतः॥ १४८३ ॥ कृता धर्मपरीक्षेयं, पण्डितैः पद्मसागरैः । वाच्यमाना बुधैर्जीयाद्यावद्गङ्गेन्दुभास्कराः॥ १४८४ ॥
इति महामहोपाध्यायश्रीधर्मसागरगणि-पण्डितश्रीविमलसागरगणि-शिष्यपण्डित
पद्मसागरगणि-विनिर्मितो धर्मपरीक्षाभिधो ग्रन्थः संपूर्णः ।
इति |ष्ठि देवचन्द्र लालभाई-जैन पुस्तकोद्धारे-ग्रन्थाङ्कः १५.

Page Navigation
1 ... 118 119 120 121 122 123 124