Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
A
जानिलजमा
RECORAKAALCULATE
कुरजीवदनाम्भोज, स्नेहादित्यप्रबोधितम् । तस्यावलोकमानस्य, स्कन्धाकारोऽभवत्रभोः॥२.३॥ स देशवामिनाऽऽहूय, भणितो बहुधान्यकः । स्कन्धावारं ब्रज क्षिप्रं, सामग्री त्वं कुरूचिताम् ॥ २०४॥ स नत्वैवं करोमीति, निगद्य गृहमागतः । आलिङ्गय वल्लभां माडमुवाच रहसिस्थिताम् ॥ २०५॥ कुरक्रि! तिष्ठ गेहे त्वं, स्कन्धावारं ब्रजाम्यहम् । खखामिनां हि नादेशो, लबानीवः सुखार्थिमिः॥२०६ ॥ कटकं मम सम्पन्न, खामिनस्तत्र सुन्दरि! । अवश्यमेव गन्तव्यं, परथा कुप्यति प्रभुः ॥ २०७॥ . आकयेति वचस्तन्वी, साबभाषे विषण्णधीः। मयापि नाथ ! गन्तव्यं, त्वया सह विनिश्चितम् ॥ २०८॥ शक्यते सुखतः सोढुं, तोषमाणो विभावसुः। वियोगो न पुनर्नाथ ! तापिताखिलविग्रहः ॥ २०९॥ वरं मृता तवाध्यक्ष, प्रविश्य ज्वलने विभो ! न परोक्षे तव क्षिप्रं, मारिता विरहारिणा ॥२१॥ यदि गच्छसि गच्छ त्वं, पन्थानः सन्तु ते शिवाः। ममापि जीवितन्यख, गच्छतो यममन्दिरम् ॥ २११॥ ग्रामकूटस्ततोऽवादीन्मैवं वादीमृगेक्षणे । स्थिरीभूय गृहे तिष्ठ, मा कार्यमने मनः ॥ २१२॥ परखीबोलुपो राजा, त्वां गृहातीक्षितां यतः। स्वापयित्वा ततः कान्ते !, त्वां गच्छामि विकसबे ॥२१३॥ संबोवेति प्रियां युक्त्वा, स्कन्धाकारमसो मतः। बाबकूटपतिर्ने, सबर्व धनपूरितम् ॥ २१४ ॥ चिकीर बाविसा , सदेहरिष दुर्नयः । गते मर्तरि किशकर, मम्मयादेशकारिणी॥२१५॥

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124