Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 53
________________ SSACROCOCCADASAKARS मीनः कुर्मः पृथुप्रोथो, नरसिंहोऽथ वामनः।रामो रामश्च रामश्च, (कृष्णश्च) बुद्धः कल्की दश स्मृताः॥६१९॥ यमुक्त्वा निष्कलं प्राहुर्दशावर्तगतं पुनः । भण्यते स बुधैर्नाप्तः, पूर्वापरविबाधतः ॥ २०॥ प्रक्रम बलिवन्धस्य, कथयामि तवाधुना । तं योऽन्यथा जनैर्हतः, प्रसिद्धिं मुग्धबुद्धिभिः ॥६२१ ॥ बद्धो विष्णुकुमारण, योगिना लब्धिभागिना । मित्रद्विजो बलिर्दुष्टः, संयतोपद्रवोद्यतः ॥ ६२२ ॥ विष्णुना वामनीभूय, बलिर्वद्धः क्रमैत्रिभिः । इत्येवमन्यथा लोकहीतो मूढमोहितैः ॥ ६२३ ॥ नित्यो निरअनः सूक्ष्मो, मृत्यूत्पत्तिविवर्जितः । अवतारमसौ प्राप्तो, दशधा निष्कलः कथम् ? ॥ २४ ॥ पूर्वापरविरोधाऽऽढ्यं, पुराणं लौकिकं तव । वदाम्यन्यदपीत्युक्त्वा , खेटविग्रहमत्यजत् ॥ ६२५ ॥ वक्रकेशमहाभारः, पुलीन्द्रः कज्जलच्छविः । विद्याप्रभावतः स्थूल-पादपाणिरभूदसौ ॥ ६२६ ॥ ततः पवनवेगोऽपि, मार्जारः कपिलेक्षणः । मार्जारविद्यया कृष्णो, विलुप्तश्रवणोऽजनि ॥ ६२७ ॥ प्रविश्य पत्तनं कुम्भे, विडालं विनिवेश्य सः। तूर्यमाताड्य घण्टां च, निविष्टो हेमविष्टरे ॥ ६२८॥ तूर्यस्वने श्रुते विप्राः, प्राहुरागत्य वेगतः। किं रे वादमकृत्वा त्वं, वर्णपीठमधिष्ठितः १ ॥ ६२९ ॥ ततोऽयोचदसौ विप्रा!, वादनामापि वेमि नो । करोम्यहं कथं वादं, पशुरूपो वनेचरः? ॥ ६३०॥ यद्येवं त्वं कथं मू(रू)ढो, मूर्ख! काञ्चनविष्टरे । निहत्य तरसा तूर्य, भद्र! वादनिवेदकम् ॥ ६३१॥

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124