Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 73
________________ ++++++++++ मनोवेगस्ततोऽवादीत्, कर्णिकाविवरे विधेः । केशो लगति चेत् किं न, हस्तिपुच्छं कमण्डलौ ? ॥ ८७९ ॥ भज्यते नातसीस्तम्भः, स विश्वस्य कमण्डलोः । भारेणैकेभयुक्तस्य, भिण्डो मे भज्यते कथम् ? ॥ ८८० ॥ विश्वं सर्षपमात्रेऽपि, सर्व माति कमण्डलौ । न सिन्धुरो मया सार्धं, कथं विप्रा महीयसि ? ॥ ८८१ ॥ क स्थितः खोदरान्तस्थे, विष्टपत्रितये हरिः ? । कागस्त्यः सोऽतसीस्तम्भः ?, क्व भ्रान्तश्च प्रजापतिः ? ॥ ८८२ ॥ क्षितौ व्यवस्थितो भिण्डस्तत्र सेभः कमण्डलुः । चित्रं न घटते पक्षो, मम यो घटते पुनः ॥ ८८३ ॥ सर्वज्ञो व्यापको ब्रह्मा, यो जानाति चराचरम् । सृष्टिस्थानं कथं नासौ, बुध्यते ? येन मार्गति ॥ ८८४ ॥ आक्रष्टुं यः क्षमः क्षिप्रं नरकादपि देहिनः । असौ वृषणवालाग्रं, न कथं कमलासनः ? ॥ ८८५ ॥ यो ज्ञात्वा प्रलये धात्री, त्रायते सकलां हरिः । सीतापहरणं नासौ, कथं वेत्ति ? न रक्षति ? ॥ ८८६ ॥ यो मोहयति निःशेष- मसाविन्द्रजिता कथम् । विमोह श्रीपतिर्बद्धो, नागपाशैः सलक्ष्मणः १ ॥ ८८७ ॥ यस्य स्मरणमात्रेण, नश्यन्ति विपदोऽखिलाः । प्राप्तः सीतावियोगाद्याः, स कथं विपदः खयम् १ ॥ ८८८ ॥ निजानि दश जन्मामि नारदाय जगाद यः । स पृच्छति कथं कान्तां, खकीयां फणिनां पतिम् १ ॥ ८८९ ॥ "राजीवपाणिपादास्या, रूपलावण्यवाहिनी। फणिराज त्वया दृष्टा, भामिनी गुणशालिनी” ॥ ८९० ॥ अनादिकालमिथ्यात्व - वातेनाप्रगुणीकृतान् । कः क्षमः प्रगुणीकर्तुं, लोकान् जन्मशतैरपि ॥ ८९१ ॥

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124