Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
॥ १६ ॥
पूर्वापरेण कार्याणि विदधात्यपरीक्ष्य यः । पश्चात्तापमसौ तीव्रं, चूतघातीव गच्छति ॥ ३९८ ॥ असूचि चूतघातीत्यं, बहिर्भूतविचारणः । साम्प्रतं कथ्यते क्षीरः, श्रूयतामवधानतः ॥ ३९९ ॥ वोहारविषये ज्यातः, सागराचारवेदकः । वणिक्सागरदत्तोंऽभूजलयात्रापरायणः ॥ ४०० ॥ उत्तीर्य सागरं नक्र - मकरग्राहसंकुलम् । एकदा पोतमारुह्य, चोचद्वीपमसौ गतः ॥ ४०१ ॥ वाणी जिनेश्वरस्येंव, सुखदानपटीयसी । गच्छता सुरभिनता, तेनैका क्षीरदायिनी ॥ ४०२ ॥ अन्येद्युः पायसीं नीत्वा, शुभखादां सुधामिव । तोमरो वीक्षितस्तेन, कायाकान्तिवितारिणीम् ॥ ४०३ ॥ संस्कृत्य सुन्दरं दमा, शाल्योदनमनुत्तमम् । दत्वा तेनेक्षितोऽन्येद्युः, पीयूषमिव दुर्लभम् ॥ ४०४ ॥ अलब्धपूर्वकं भुक्त्वा, मिष्टमाहारमुज्वलम् । प्रहृष्टचेतसाऽवाचि, तोमरेण स वाणिजः ॥ ४०५ ॥ वणिक्पते ! त्वया दिव्यं, केदृशं लभ्यतेऽशनम् ? । तेनावाचि ममेदृक्षं, कुलदेव्या प्रदीयते ॥ ४०६ ॥ भणितो म्लेच्छनायेन तेनासौ वणिजस्ततः । खकीया दीयतां भद्र ! ममेयं कुलदेवता ॥ ४०७ ॥ वणिजोक्तं तवात्मीयां, ददामि कुलदेवताम् । ददासि काङ्क्षितं द्रव्यं, यदि द्वीपपते ! मम ॥ ४०८ ॥ द्वीपेशेन ततोऽवाचि, मा कार्षीभद्र ! संशयम् । गृहाण वाञ्छितं वित्तं देहि मे कुलदेवताम् ॥ ४०९ ॥ मनीषितं ततो द्रव्यं, गृहीत्वा वणिजो गतः । समर्प्य सुरभिं तस्य, पोतेनोचीर्य सागरम् ॥ ४१० ॥
परीक्षा.
॥ १६ ॥

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124