Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 37
________________ तोमरणोदिताऽन्येधुः, पुरः पात्रं निधाय गौः। देहि तं दिव्यमाहारं, वणिजस्य ददासि यम् ॥ ४११॥ तेनेति भाषिता धेनुर्मूकीभूय व्यवस्थिता । कामुकेनाऽविदग्धेन, विदग्धेव विलासिनी ॥४१२॥ अवदन्ती पुनः प्रोक्ता, यच्छ मे कुलदेवते! । प्रसादेनाशनं दिव्यं, भक्तस्य कुरु भाषितम् ॥ ४१३॥ . मूकी रष्ट्वाऽमुनाऽवादि, प्रातर्दद्या ममाशनम् । स्मरन्ती श्रेष्ठिनो देवि, त्वं ति(ष्ठाऽत्र)निराकुला ॥ ४१४ ॥ द्वितीये वासरेऽवाचि, निधायाने विशालिकाम् । खस्थीभूता ममेदानी, देहि भोज्यं मनीषितम् ॥४१५॥ दृष्ट्वा वाचंयमीभूतां, कुद्धचित्तस्तदापि ताम् । द्वीपतो धाटयामास, प्रेष्य कर्मकरानसौ ॥४१६ ॥ वीक्षध्वमस्य मूढत्वं, यो नेदमपि बुध्यते । याचिता न पयो दत्ते, गौः कस्यापि कदाचन ॥ ४१७॥ निरस्ता तारशी धेनुस्तेन म्लेच्छेन मौढ्यतः। अज्ञानहस्ते पतितं, रत्नं व्यर्थ प्रजायते ॥४१८ ॥ दुग्धं सदपि नो धेनु-र्ददौ तस्याऽविचारिणः । एवं विचारशून्यानां, पुरो दत्ते न वाक्फलम् ॥ ४१९ ॥ कथमेषा पयो दाख-यधुना मुग्धधीरसौ । इदं नो पृच्छति स्पष्टमतो मूर्खशिरोमणिः ॥ ४२०॥ हितं पृष्टा सुधीभ्यो ये, कार्य कुर्षन्ति ते बुधाः । लभन्ते सौख्यमधिकं, परत्रेह महोदयाः ॥ ४२१ ॥ अयेदं कषितं धीरं, प्रासं म्लेच्छेन नाशितम् । अवाप्याज्जानिना ध्वस्तः, सांप्रतं कथ्यते गुरुः ॥ ४२२ ॥ सावकितावालाग्रजरबोजनि । रातिमचमाताकुम्भमेदनकेसरी ॥१२३ ॥

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124