Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 118
________________ धर्म ॥ ५७ ॥ ****** पञ्चधाऽनर्थदण्डस्य, धर्मार्थानुपकारिणः । पापोपकारिणस्त्यागो, विधेयोऽनर्थमोचिभिः ॥ १४६३ ॥ शिखिमण्डलमार्जार–सारिका शुककुक्कुटाः । जीवोपघातिनो धार्याः, श्रावकैर्न कृपापरैः ॥ १४६४ ॥ पाशं दण्डं विषं शस्त्रं, हलं रज्जुं हुताशनम् । धात्रीं लाक्षामयो नीलीं, नान्येभ्यो ददते बुधाः ॥ १४६५ ॥ संधानं पुष्पितं विद्धं, कुथितं जन्तुसङ्कुलम् । वर्जयन्ति सदाहारं, करुणापरमानसाः || १४६६ ॥ शिक्षाव्रतं चतुर्भेदं, सामायिकमुपोषितम् । भोगोपभोगसङ्ख्यानं, संविभागोऽशने तिथेः || १४६७ ॥ जीविते मरणे सौख्ये, दुःखे योग वियोगयोः । समानमानसैः कार्य, सामायिकमतन्द्रितैः ॥ १४६८ ॥ यासना द्वावशावर्त्ता, चतुर्विधशिरोनतिः । त्रिकालवन्दना कार्या, परव्यापारवर्जितैः ॥ १४६९ ॥ मुक्त्वा भोगोपभोगेन, पापकर्म्मविमोचि (गोपि ) ताम् । उपवासः सदा शक्त्या, कार्यः पचतुष्टये ॥१४७० ॥ निवसन्ति हृषीकाणि, निवृत्तानि खगोचरात् । एकीभूयात्मना यस्मिन्नुपवासमिमं विदुः ॥ १४७१ ॥ चतुर्विधाशनत्यागं, विधाय विजितेन्द्रियैः । ध्यानस्वाध्याय सन्निष्ठैरास्यते सकलं दिनम् ॥ १४७२ ॥ कृत्यं भोगोपभोगानां परिमाणं विधानतः । भोगोपभोगसंख्यानं कुर्वता व्रतमर्चितम् ।। १४७३ ॥ माल्यगन्धान्नताम्बूलभूपारामाम्बरादयः । सद्भिः परिमितीकृत्य, सेव्यन्ते व्रतकाङ्क्षिभिः || १४७४ ॥ गृहागतानां साधूनां संविभागं स्वभोजनात् । अतिथिसंविभागाख्यव्रतस्थः कुरुते गृही ॥। १४७५ ॥ परीक्षा. ॥ ५७ ॥

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124