SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] ३३॥ पडिवसभ- प्रतिवृषभग्रामः-यत्र ग्रामं भिक्षाचर्यायै | पडिसंसाहेहि- विनयप्रस्तावात् व्रजन्तं प्रतिसंसाधयगमनम्। बृह० ७९ । अनुव्रज, अथवा संश्लाघय-प्रशंसां कुर्वित्यर्थः। ज्ञाता० पडिवसभा- भिक्खायरियगामादि। निशी. ३३५ आ। १८९ पडिवाडी- परिपाटी। आव ९९। पडिसंहरइ- प्रतिसंहरति। आव० १२४१ पडिवाती- प्रतिपतनशीलं प्रतिपाति-उत्कर्षेण लोकविषयं पडिसवत्त-प्रतिसपत्नः-परस्परविरोधी। दशवै. १९४ भूत्वा प्रतिपतति। स्था० ३७० पडिसामियं- प्रतिस्वामितं-स्वामिना प्रतिगृहीतम्। बृह. पडिवाय- प्रतिपद्यते पक्षस्यादयतयेति प्रतिपत्, प्रथमो २४ । दिवस इति। जम्बू०४९१। पडिसाहरति- प्रतिसंहरति-निरुणद्धि। स्था० ११२। ज्ञाता० पडिविद्धंसंति- प्रतिध्वंसन्ते-योनिदोषाद्पहतशक्तयो भवन्ति, मेहनविश्रोतसा वा योनेर्बहिः पतन्तो पडिसाहरिए- प्रतिसंहरणं-शिलायाः शिलापुत्रकाञ्चसं हत्य विध्वंसन्ते इति। स्था० ३१४१ पडिकरणम्। भग०७६७ पडिविलइत्ता- प्रतिविलगिता। आव. ३५० पडिसीसगं- प्रतिशीर्षकं-दत्तस्वशीर्ष प्रतिरूपम्। प्रश्न पडिविशिटुं- प्रतिविशिष्टम्। सूर्य. २६८। ३९| पडिवुज्जणा- वासासु वा सिसिरेसु वा णिवातद्वा तेसिं चेव | पडिसुंडिओ- प्रतिसुंडितो-निषिद्धः। बृह. २८९आ। पडिवुज्जणा। निशी. २३२ आ। पडिसुई- आगामिन्यामुत्सर्पिण्यां जम्बू-ऐरवते नवम पडिवूह- प्रतिव्यूह-तत्प्रति द्वन्द्वगानां कुलै-गरः। सम० १५३। तद्भङ्गोपायप्रवृत्तानां व्यूहम्। जम्बू० १३९। पडिसुणइ- प्रतिशृणोति-अभ्युपगच्छति। जीवा० ३४३। पडिवेसिय- प्रतिवेसिकः-सीमान्तवर्ती-प्रत्यर्थी। व्यव. पडिसुणणा- प्रतिश्रवणा। आव० २६५ १७० । पडिसुणमाण-प्रतिशृण्वति। आव० ५७६। पडिसंखिविय- प्रतिसङ्खपणं-शिलायाः पततः संरक्षणम्। | पडिसुणेति- प्रतिशृण्वति-अभ्युपगच्छति, परस्परं भग०७६७ साक्षीकृत्य प्रतिज्ञातं कार्यं कर्तव्यमवश्यामिति दृढी पडिसंधए- पडिसंधत्ते। कर्मोदयात् त्रुटितमपि संघट्टयति। भवन्ति। जम्बू० २४० उत्त० ५५० पडिसुते- आगमिन्यामुत्सर्पिण्यां सप्तमकुलकरः। स्था० पंडिसंधाय- प्रतिसन्धाय-सह गन्तभावेनानुकल्यं ५१८ प्रतिपद्य वा। सूत्र. ३२१ पडिसुय- प्रतिश्रुतं-प्रतिशब्दः। प्रश्न० २० प्रतिश्रुतंपडिसलीण- प्रतिसंलीनः-वस्तु प्रति सम्यग्लीनो प्रतिज्ञानम्। स्था० ४७४। प्रतिश्रुतं-प्रतिशब्दः। राज० २५ निरोधवान-प्रतिसंलीनः, क्रोधं प्रति प्रतिश्रुतः-प्रतिशब्दः। भग० ४८३ उदयनिरोधेनोदयप्राप्तविफलीकरणेन च च पडिसुया- प्रतिश्रुता प्रतिशब्दका। ज्ञाता० १०१। प्रतिसंलीनः। स्था० २०७४ पडिसूयग-प्रतिसूचकःपडिसलीणपडिमा- प्रतिसंलीनप्रतिमास नगरद्वारसमीपेऽल्पव्यापारोऽवतिष्ठति। व्यव० १७० संलीनताऽभिग्रहः। औप० ३२ । पडिसंलीणया- षष्ठं बाह्य तपः। भग. ९२१५ पडिसूर- प्रतिसूर्यः-द्वितीयसूर्यः। भग० १९५। प्रतिसूर्यःपडिल्लीणा- आश्रयस्थिता। दशवै० ५२ उत्पातादिसूचको द्वितीयः सूर्यः। जीवा० २८३। पडिसंविक्खे- प्रतिसमीक्षतेऽदीनमनाः प्रतिसूर्यः- उत्पातादिसूचको द्वितीयः सूर्यः। अनुयो. अलाभमाश्रित्यालो-चयति। उत्त. ११८ पडिसंवेदेइ- प्रतिसंवेदयति-अनुभवति। आचा० २४१ पडिसेगा- प्रतिसेकाः नखाः। जम्बू०८१] पडिसंसाहणय-अन्व्रजनम्। भग०६३७। पडिसेवणा- प्रतिसेवना। ओघ. २२५१ १२११ मुनि दीपरत्नसागरजी रचित [174] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy