Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 13
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] णयरमयहरो-नगरमहत्तरः। आव० ४२६। णवणीतं- नवनीतं-म्रक्षणम्। जीवा. १९२२ णयरिबाहिरिया-नगरीबाहिरिका। आव० ४२६। णवणीयं-नवनीतं-म्रक्षणम्। सूर्य. २९३। णयवादसुहमया-णेगमादिसत्तणया एक्केक्कते णवपज्जए-नवं-प्रत्यग्रं प्रतापितस्यायोधनकुट्टनेन सत्तविधो तेहिं सभेदा जा दव्वपरूवणा दिद्विवाए तीक्ष्णं कृतस्य पायनं-जलनिबोलनं यस्य कज्जति। निशी० ६७आ। तन्नवपायनम्। भग०६५० णरकन्ता- नरकान्तानदीदेवीकूटम्। जम्बू० ३८० णवपज्जणए-नवं-प्रत्यग्रंपायनं-लोहकारेण तापितं णरवाम- पुरुषव्यामः-सुप्रसारितः। जम्बू० २९। कट्टितं तीक्ष्णधारीकृतं पुनस्तापितानां जले निबोलनं णरसीहरूव-नरसिंहरूपः। ज्ञाता०२१९। यस्य तत्। ज्ञाता० ११६ णल-पर्वतविशेषः। प्रज्ञा० ३३॥ णवमिआ-नवमिका-पाश्चात्यरूचकवास्तव्या षष्ठी णलगिरि-प्रयोतनस्य हस्तिः । निशी. ३४८ आ। दिक्कुमा-रीमहत्तरीका। जम्बू० ३९१| णलदाम-नलदामा कुसुमरे कोलिकः। दशवै० ५२ णवमिका-नवमिका-पश्चिमरूचकवास्तव्या षष्ठी णलिअंगे- नलिनाङ्ग-चतुरशीत्या लक्षैः पौः। अनुयो० दिवक्कुमारी। आव०१२२१ १०० णवमिया-नवमिका णलिणंग-नलिनाङ्ग-चतुरशीतिः पद्मशतसहस्त्राणि। दक्षिणपश्चिमरतिकरपर्वतस्यापरस्यां जीवा० ३४५ गोस्तूपराजधान्यधिष्ठात्री शक्रदेवेन्द्रस्य णलिण- नलिनं-ईषद्रक्तं पद्मम्। राज० ८ नलिनं चतुर- तृतीयाऽग्रमहिषी। जीवा० ३६५ नवमोत्क्षेपस्य शीतिर्नलिनाङ्गशतसहस्राणि। जीवा० ३४५ नलिनं- षष्ठमध्ययननाम। ज्ञाता०२५३। चतुर-शीत्या लक्षैनलिनाङ्गः। अन्यो. १०० नलिनो णवमीपक्ख-नवमीपक्षः-अष्टमीदिवसः, नवमीदिवसः विजयः। जम्बू. ३५७। जलरुहविशेषः। प्रज्ञा० २३। जम्बू० १४१ णलिणकूड-नलिनकूटं वक्षस्कारपर्वतः। जम्बू. ३४६। | णवयए-नवत्वक्-दुष्प्रतिलेखितदूष्यपञ्चके चतुर्थो नलिनकूटं नाम वक्षस्कारपर्वतः। जम्बू० ३४६। स्था० भेदः। आव०६५२ ३२६। णवरी-केवल इत्यर्थः। निशी० १० अ। णलिणा-नलिना, पुष्करिणी नाम। जम्बू० ३३५। स्था० णवायए-नवायतः-नव हस्तायतः। ज्ञाता०६६। ८०| जम्बू० ३६० णविया-नविकाः-अग्रेतन भवभाविनी। ज्ञाता० २४१| णलिणावई-नलिनावती विजयः। सलिलावतीति पर्यायः। | णहसिहा-नखाग्राः। निशी. १९० अ। जम्बू. ३५७ णहा-नखा-नखराः। ज्ञाता० १३९। णलिणिगम्म-नलिनिगल्म-सौधर्मकल्पे विमानविशेषः। | णांगोली-नाङ्गोलिकः-अन्तरदवीपविशेषः। जीवा. १४४। उत्त० १६०। आव० ३१६। पुष्कलावतीविजये णाइ-ज्ञातिः-सजातीयः। भग. १६३। ज्ञातिः-समानजापुण्डरीकिणीनगामुद्यानविशेषः। उत्त० ३२६। तीयाः। विपा० ५८१ णलिणिवणे- पुण्डरीकिणीनगर्यां उद्यानविशेषः। ज्ञाता० । | णाइए-नादितं, प्रतिरवः। जम्बू. १९२ २४२। णाइलो-नागिलः-श्रमणोपासकः, चम्पायां पल्लग-नल्लकः। जम्बू० १०१। सुवर्णकारकुमार-नन्दिनो मित्रम्। आव० २९६। णावं-नवं-अभिनवम्। सूर्य. १८१ णाई- ज्ञातिः-मातुलादिस्वजनः। औप० ८९। ज्ञातिःणवंतेपुरं-जोव्वणयुत भंजमाणीओ। निशी. २७१। सजातीयः। औप. १०३। ज्ञाताः-क्षत्रिया ज्ञातं वा वस्तुणवग- पासत्थादि पंच काहिकादी चउरो। निशी. ९२ जातं विद्यते यस्य स ज्ञाती, विदित समस्तवेद्य इति। णवग्गाई-प्रत्यासन्नानि। बृह. ४३ अ। सूत्र० ३९६| णवणीइआगुम्मा-नवनीतिका गुल्माः। जम्बू. ९८५ णाए- ज्ञातं-प्रसिद्धं दृष्टान्तभूतं प्रधानं वा। सूत्र० १५०| मुनि दीपरत्नसागरजी रचित [13] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 272