Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
णाओ - निश्चये नायनं विशिष्टस्थानप्राप्तिलक्षणं यस्मिन् सति सः न्यायः- सम्यक्चारित्रावाप्तिरूपः चारित्रयोगः । सूत्र. १९७१
३५७
नाग दुमविशेषः । जम्बु ४६| नागः- भवनपति विशेषः । जम्बू० १२३ | नागो वक्षस्कारः पर्वत। जम्बू० 39७| नाग:- दुमविशेषः । जीवा० २००| नागः- द्वीपविशेषः । समुद्रविशेषश्च जीवा० ३७० | नागः नागवंशप्रसूतिः । औप० २७|
-
आगम- सागर-कोषः ( भाग :- ३)
नानात्वम् । भग० ७४१ |
णाणनाणोपगए ज्ञानज्ञानोपगतः ज्ञानमिह श्रुतज्ञानं तेन ज्ञानं अवगमः प्रक्रमाद् यथावत्क्रियाकलापस्य तेनोपगतो युक्तः । उत्तः पटण
णाणपवायं (ज्ञान प्रवादः) पञ्चमं पूर्वनाम स्था० १९९| णाणपुलात ज्ञानपुलाकः- पुलाकस्य प्रथमो भेदः, ज्ञाननिस्सारत्वं य उपैति स पुलाकः । उत्त० २५६ । स्खलितमिलितादिभिरतिचारैर्ज्ञानमाश्रित्यात्मानं असारं कुर्वन् ज्ञान- पुलाकः । स्था० ३३७|
नागदंतगा- नर्कुटिक, अङ्कुलिकौ । जम्बू० ५०|
णागदंत- नागदन्तः- अकुटकः । राज० ६४ जीवा. ३६१। णाणमोहे- ज्ञानं मोहयति आगच्छतीति ज्ञानमहः
नागदत्ता- सम० १५१।
ज्ञानावर णोदयः । स्था० २६|
नागदत्ते - नागदत्तः- मणिपुरनगरे गाथापतिः। विपा०
९५|
नागनत्तु - नागनप्ता वरुणनामा । भग० ३२० | नागपुर नगरविशेषः । जाता० २५१
नागपुप्फ- नागुष्पं नागकेसरकुसुमम्। जम्बू. १८३ नागभद्दो- नागभद्रः- नागवीपे पूर्वार्द्धाधिपतिर्देवः । जीवा०
३७०|
णागमहाभहो- नागमहाभद्रः नागवीपेऽपरार्द्धाधिपतिर्देवः जीवा. ३७०।
णागमहावरी नागमहावर:
नागसमुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा• ३७०|
गरगो- नागरः । पौरः । आव० ४०९ |
णागलया - लताविशेषः । प्रज्ञा० ३२| वल्लीविशेषः । प्रज्ञा० ३२
णागवरो- नागवरः- नागसमुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा.
३७०१
गाडइज्जो नाटकीयः- नाटकप्रतिबद्धपात्रः ज्ञाता० ४०|
आव० ३५६ ।
णाडगविही- नाटकविधिः
अभिनयप्रबन्धप्रपञ्चनप्रकारः जम्बू. २५९ ॥ ढाइ- नाद्रियते । आव० ३७४ | गाणं- ज्ञानम् । आव० ७९३ । णाण- ज्ञानं-2 -श्रुतज्ञानम् । स्था० ६४ | ज्ञातम्। स्था० ३२७| णाणकुशील कषायकुशीलोऽप्यवं नवरं क्रोधादिना
विषयादि ज्ञानं प्रयुञ्जानो ज्ञानकुशीलः स्था• ३३७ णाणत्तं विसेसो निशी० १३३ आ वर्णादिकृतं
मुनि दीपरत्नसागरजी रचित
[14]
[Type text]
णाणसंकिलेसे ज्ञानस्य सङ्क्लेशः अविशुद्ध्यमानतास
जान सक्लेशः । स्था० ४८९ । णाणविण ज्ञानविनयो-मत्यादिज्ञानानां
श्रद्धानभक्तिबहु-मानतद्
दृष्टार्थभावनाविधिग्रहणाभ्यासरूपः भग० ९२४
णाणायरे ज्ञानाचारः श्रुतज्ञानविषयः कालाध्ययविनयध्यानादिरूपो व्यवहारोऽष्टधा । सम० १०८ | णाणायारे आचरणमाचारः व्यवहारो ज्ञानं श्रुतज्ञानं तद्विषय आचारः कालादिरष्टविधो ज्ञानाचारः । स्था० ६४| आचर णमाचारो ज्ञानादिविषयाऽसेवेत्यर्थः । ज्ञानाचारः-कालादिर-ष्टधा । स्था० ३२९ । णाणिंदे- ज्ञानेन्द्र:- ज्ञानेन ज्ञानस्य जाने वा इन्द्रः परमेश्वरो ज्ञानेन्द्रः
-
अतिशयवच्छ्रुतायनज्ञान्तरवशविवेचितवस्तुविस्तारः केवली वा । स्था० १०४ |
णाणिड्ढी– ज्ञानर्द्धिः-विशिष्टश्रुतसम्पत्। स्था० १७३ णाणुप्पायं ज्ञानस्योत्पादनमुत्पत् ज्ञानोत्पत् । उत्तः ३२२, २८४, ३०६ |
णात - दृष्टान्तः | निशी० २८५आ। ज्ञातं ज्ञायते अस्मिन् सति दान्तिकोऽर्थ इति अधिकरणे कप्रत्त्योपादानात् ज्ञातं आख्यानकरूपं उपमानमात्रं उपमिति मात्राम् । स्था० २५४|
णातगं ज्ञातकं स्वजनम्। बृह• १८८ आ णाता- समत्थो गीयत्थो वा । निशी० २२१ |
-
णाभी- लोकनाभिः, मेरुनाम जम्बू• ३७५1 ऋषभदेवपिता । सम० १५० | नाभिः मध्यः आव० ४३७ नाभि:
*आगम - सागर- कोषः " [३]

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 272