SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ [Type text] आराहणा- आराधना, सम्यगासेवना । उत्त० ५८६ । अनुष्ठानम् । उत्त० ५९१ । ज्ञानाद्याराधनात्मिका । उत्त० ५८२ | आवर्जनार्थम् । उत्त० ५९१ । अखण्डकालस्य करणम् । आव ८४०] चरमकाले निर्वापणरूपा दशवै. २६२| मोक्षमार्गाखण्डना आव० ५६२२ अष्टमशते दशमोद्देशकः । भग० ३२८ । अखण्डकालकरणम्। उपा० १२] मोक्षारा धनाहेतुत्वात्। अनुयो० ३१। निरतिचारज्ञानाद्यासेवा । स्था० ९८ । आराहणामरणंते- आराधनामरणान्ते, मरणकाले आराधना, योगसङ्ग्रहे द्वात्रिंशत्तमो योग । आव० ६६४ | आराहणी आराधनी, आराध्यते-परलोकपीडया यथावदभिधीयते वस्त्वनया, द्रव्यभावभाषाभेदः। दशवै० २०८८ आराहा- आरोहन्ति ते आराहा। निशी० २७७ अ आराहिय आराधितम् एभिरेव प्रकारैः सम्पूर्णैर्निष्ठां नीता स्था० ३८८ सफलीकृतः । उत्त० २९८१ आराहियचरणया- आराधितचरणता, आगम-सागर- कोषः ( भाग :- १) चरणप्रतिपत्तिसम-यादारभ्य मरणान्तं यावन्निरतिचारतया तस्य पालना भग- ६९५ आराहेड़ आराधयति, साधयति उत्त० १८ आरिए आर्या, आराद याताः सर्वहेयधम्र्मेभ्य इत्यार्याः -संसारार्णवतटवर्त्तिनः क्षीणघातिकर्म्माशाः संसारोदरविवरवर्त्तिभावविदः तीर्थकृतः। आचा॰ ११६। ऋद्धिप्राप्ता अर्हदादयः, क्षेत्रजात्याद्यार्याः । सम० १३५ | आर्यः- चारित्रार्हः । आचा० १३१ | आरओ-आर्यः, आराद् यातः सर्वहेयधर्मेभ्य इति । सूत्र० ३३। आरायातः सर्वहेयधर्मेभ्य इति, मोक्षमार्गः सम्यग्दर्शनज्ञानचारित्रात्मकः । सू० १७२१ आरियदंसी आर्य प्रगुणं न्यायोपपन्नं पश्यति तच्छीलश्चेति आर्यदर्शीप्रहेणकश्यामाशनादिसंकल्परहितः । आचा० १३१ | आरियपदेसिए - आर्यप्रदेशितः- तीर्थंकरप्रणीतः । आचा० २४७ | -पृथक् आरियपन्ने - आर्यप्रज्ञः-श्रुतविशेषितशेमुषीकः । आचा० १३१| आरिया आर्या, आरादेयधर्मेभ्यो याताः प्राप्ता उपादेयध-मैरिति। प्रज्ञा० ५५५ आरुग्ग- आरोग्यं सिद्धत्वम् आव० ५०७ मुनि दीपरत्नसागरजी रचित [Type text] " आरुग्गबोहिलाभो - आरोग्यबोधिलाभः, आरोगस्य भाव आरोग्यं सिद्धत्वं तदर्थ बोधिलाभ:- प्रेत्य जिनधर्मप्राप्तिः | आरोग्याय बोधिलाभः आव० ५०८१ आरुमिता छायाया नवमभेदः सूर्य• ९५| आरुहयं आर्हतम् आव. ४६५१ आरुहेत्- आचा. ३७९। आरुह्यते- अध्यास्यते । उत्त० ५१० | आरुढ - आरुढः, अध्यासितः । उत्त० ३४९ | आरुढे पाउयाहिं— आरुढः पादुकयोः-काष्ठमयोपानहोः, एषणायां नवमदायकदोषः । पिण्ड० १५७/ आरुवणा आरोपणा, यत्रैकस्मिन्प्रायश्चित्तेऽन्यदप्यारोप्यते । प्रश्र्न० १४५ । आचारप्रकल्पस्याष्टाविंशतितमो भेदः । आव० ६६० | पच्छित्तं निशी० २३९ आ आरे - पंकप्रभापक्रान्तमहानरकाः । स्था० ३६५ | आरेण आरतः प्रत्यूषसि । ओघ० १४८१ आरात् । सूत्र ४२३| आरोगसाला- अणाहसाला निशी ३८ आ । आरोग्गं आरोग्यं, रोगाभावः। आव० ३४१ | नीरोगता । - " आव० ३४१| आरोग्गा अरोगाः जरादिवर्जिताः । स्था० २४७१ आरोवणा - आरोपणा, आरोपणमेकापराधप्रायश्चित्ते पुनः पुन आसेवनेन विजातीयप्रायश्चित्ताध्यारोपणम्। स्था० २००| प्ररूपणायाः प्रथमभेदः । आव० ३८२ परस्परावधारणम् । आव० ३८३३ प्रायश्चित्तम्। बृह० ८५ आ। चडावना (मायाप्रत्ययमधिकप्रायश्चित्तम्) | स्था०३२५ चडावणा, अहवा जं दव्वादि पुरिसं विभागेण दाणं सा आरोवणा। निशी. ८५अ [143] आचाराङ्गस्याष्टाविंशतितममध्ययनम् । उत्त० ६१७| आरोवणाकसिणं- आरोपणाकृत्स्नं, षाण्मासिकं ततः परस्य भगवतो वर्द्धमानस्वामिनस्तीर्थ आरोपणस्याभावात् । व्यव० ११८ आ । आरोवणापायच्छित्तं प्रायश्चित्तभेदः । व्यव० ११ अ । आरोहणा आरोपणा प्रायश्चित्तविशेषः । व्यव० १२४॥ आरोहपरिणाहयुक्तता आरोहो दैर्घ्य परिणाहो-विस्तरस्ताभ्यां तुल्याभ्यां युक्तता, शरीरसम्पत्प्रथमभेदः । उत्त० ३९| “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy