________________
पर्यः
॥
५
॥
ताको मनोनिवासीति, प्रसिद्धिकिाष्ठका मया । परासाधारणकावतो, क्षिप्रमाहूयता
गृहीत्वा तृणकाष्ठानि, चित्रालङ्कारधारिणौ । अविक्षतां ततो मध्यं, लीलया नगरस्य तौ ॥ ११२॥ दृष्ट्वा तौ तादृशौ लोका, विस्मयं प्रतिपेदिरे । अदृष्टपूर्वके दृष्टे, चित्रीयन्ते न के मुवि ? ॥ ११३॥ प्रेक्षकैर्वेष्टितौ लोकैर्ऋमन्तौ तौ समन्ततः । गुडपुजी महारावैर्मक्षिकानिकरैरिव ॥ ११४ ॥ तावालोक्य स्फुरत्कान्ती, क्षुभ्यन्ति स्म पुराङ्गनाः । निरस्तापरकर्त्तव्या, मनोभववशीकृताः ॥ ११५ ॥ एको मनोनिवासीति, प्रसिद्धिविनिवृत्तये।जातः कामो द्विधा नूनमिति भाषन्ते (त्युशन्ति) स्म काश्चन ॥११६॥ निजगाद परा दृष्टास्तार्णिकाः काष्ठिका मया । परासाधारणश्रीको, नेदृशौ रूपिणी परम् ॥ ११७ ॥ मन्मथाकुलिताऽवादीदन्या तजल्पकाङ्क्षिणी । वयस्ये ! काष्ठिकावेतौ, क्षिप्रमाहूयतामिह ॥ ११८ ॥ तृणकाष्ठं यथा दत्तस्तथा गृहामि निश्चितम् । इष्टेभ्यो वस्तुनि प्रासे, गणना क्रियते न हि ॥ ११९ ॥ इत्यादि जनवाक्यानि, शृण्वन्तौ चारुविग्रहौ । ब्रह्मशालामिमौ प्राप्तौ, सचा(चा)मीकरविष्टराम् ॥ १२० ॥ मुक्त्वाऽत्र तृणकाष्ठानि, भेरीमाताड्य वेगतः। एतौ सिंहाविवारूढी, निर्भयौ कनकासने ॥ १२१ ॥ क्षुभ्यन्ति स्म द्विजाः सर्वे, श्रुत्वा तं भेरिनिखनम् । कुतः कोऽत्र प्रवादीति, वदन्तो वादलालसाः ॥१२२॥ विद्यादर्पहुताशेन, दह्यमाना निरन्तरम् । निरीयुाह्मणाः क्षिप्रं, परवादिजिगीषया ॥ १२३ ॥ युग्मम् । केचित्तत्र वदन्ति स्म, किं तर्काध्ययनेन वः । वादे पराङ्मुखीकृत्य, यदि वादी न निर्जितः ॥ १२४ ॥
॥
५
॥
४