________________
(वस्तारासहित रहय। अग्निहोत्रादिकर्माणि, कुर्वन्तो यत्र भूरिशः । वसन्ति ब्राह्मणा दक्षा, वेन इव सविग्रहाः ॥ ९९॥ अष्टादश पुराणानि, व्याख्यायन्ते सहस्रशः। यत्र ख्यापयितुं धर्म, दुःखदारुहुताशनं ॥ १.१॥ तर्क व्याकरणं काव्यं, नीतिशास्त्रं पदे पदे । व्याचक्षाणैर्यदाऽऽलीढं, वाग्देव्या इव मन्दिरम् ॥ १.१॥ वेला मे महती जाता, पश्यतस्तत् समन्ततः । व्याक्षिप्तचेतसा भद्र!, गतः कालो न बुध्यते ॥ १०२॥ यदाश्चर्य मया दृष्टं, तत्राश्चर्यनिकेतने । विवक्षामि; न शक्नोमि, तद्वक्तुं वचनैः परम् ॥ १०३॥ यत्त्वां धर्ममिव त्यक्त्वा, तत्र भद्र ! चिरं स्थितः । क्षमितव्यं ममाशेषादुर्विनीतस्य तत्त्वया ॥ १०४॥ उक्तं पवनवेगेन, हसित्वा शुद्धचेतसा । दर्शयख ममापीदं, यदृष्टं कौतुकं त्वया ॥ १०५ ॥ मित्र ! गच्छ पुनस्तत्र, ममात्यन्तं कुतूहलम् । प्रार्थनां कुर्वते मोघां, सुहृदः सुहृदां न हि ॥१०६ ॥ मनोवेगस्ततोऽवोचद्गमिष्यामि स्थिरीभव । उत्तालभवनान्मित्र!, पच्यते नमुदुम्बरः ॥ १०७॥ विधाय भोजनं प्रातर्गमिष्यामो निराकुलाः । बुभुक्षाग्लानचिचानां, कौतुकं नीरसं भवेत् ॥ १८ ॥ इत्यालोच्य ततः प्रीती, जग्मतुस्तौ खमन्दिरम् । सुन्दरस्फुरितश्रीको, नयोत्साहाविबोर्जितौ ॥ १०९ ॥ प्रातर्विमानमारुष, कामगं प्रस्थिताविमौ । सुराविव वराकारी, दिल्यामरणराजितौ ॥ ११ ॥ बेगेन तो वतः प्रासो, पाटलीपुत्रपत्तनम् । विचित्राचर्यसहीणे, मनसेन मनीशिवम् ॥ १११॥