________________
क्षितिशयन व्रत ]
क्षारतंत्र से उपकार करके दातार के यहाँ श्राहार ग्रहण करने पर साधु क्षारतंत्र चिकित्सादोष का भागी होता है ।
क्षितिशयन व्रत -- १. फासूयभूमिपए से अप्पमसंथारिदम्हि पच्छण्णे । दंडं धणुव्व सेज्जं खिदिसयणं एयपासेण । (मूला. १-३२ ) । २. प्रासुकभूमिप्रदेशे चारित्राविरोधेनाल्प संस्तरितेऽसंस्तरिते श्रात्मप्रमाणेनात्मनैव वा संस्तरित प्रच्छन्ने दण्डेन धनुषा एकपार्श्वेन मुनेर्या शय्या शयनं तत् क्षितिशयन व्रतमित्यर्थ: । (मूला वृ. १-३२) ।
१ स्वल्प संस्तर से भी रहित और प्रच्छन्नस्त्री व पशु श्रादि से विहीन- ऐसे प्रासुक ( जीवजन्तु से शून्य) भूमिप्रदेश में दण्ड (सीधे ) श्रथवा धनुष के समान एक पार्श्व से शयन करने को क्षितिशयन व्रत कहते हैं । क्षिप्र प्रत्यय - १ क्षिप्रग्रहणमचिरप्रतिपत्त्यर्थम् । (स. सि. १-१६) । २. क्षिप्रग्रहणमचिरप्रतिपत्त्य र्थम् । अचिरप्रतिपत्तिः कथं स्यात् इति क्षिप्रग्रहणं क्रियते । (त. वा. १, १६. १० ) । ३. क्षिप्रवृत्ति: प्रत्ययः क्षिप्रः । (धव. पु. 8, पृ. १५२); ग्राश्वर्थग्राही क्षिप्रप्रत्ययः । ( धव. पु. १३, पृ. २३७ ) । ४. क्षिप्रं च झटिति ( ग्रहणम्) । (सिद्धिवि. यू. १, २७, पृ. ११६) । ५. आशुग्रहणं क्षिप्रावग्रहः । ( मूला. वृ. १२ - १८७ ) । ६. श्राश्वर्थस्य ग्रहः क्षिप्रम् XX X। ( श्राचा. सा. ४-१६) ।
१ पदार्थ के शीघ्रता से ग्रहण करने को क्षित्र प्रत्यय या क्षिप्रावग्रह कहते हैं । क्षीणकषाय - १. णिस्सेसखीणमोहो फलिहामलभायणुदयसमचित्तो । खीणकसाग्री भण्णदि णिग्गंथो वीयरायेहि ॥ ( प्रा. पंचसं. १-२५; धव. पु. १, पू. १६० उद्.; गो. जी. ६२) । २. सर्वस्य मोहस्य X X X क्षपणात् X XX क्षीणकषाय इति व्यपदेशमर्हति । (त. वा. ६, १, २२) । ३. क्षीणाः कषाया येषां ते क्षीणकषायाः । द्रव्यकर्मणां कषायवेदनीयानां विनाशात्तन्मूला अपि भावकषायाः प्रलयमुपगता इति क्षीणकषाया इति भण्यन्ते । (भ. प्रा. विजयो. २७) । ४. णिस्सेसमोहखीणे खीणकषायं तु णाम गुणठाणं । पावइ जीवो णूणं खाइयभावेण संजुत्तो ॥ जह सुद्धफलियभायणि खित्तं णीरं खु णिम्मलं सुद्धं । तह जिम्मलपरिणामो खीण
Jain Education International
[क्षीरधात्री उत्पादनदोष
कसा मुणेcoat || ( प्रा. भावसं. ६६१-६२ ) । ५. भवेत् क्षीणकषायोऽपि मोहस्यात्यन्तसंक्षयात् । (त.सा. २ - २८ ) । ६. उपशमश्रेणिविलक्षणेन क्षपकश्रेणिमार्गेण निष्कषायशुद्धात्मभावनाबलेन क्षीणकषायाः द्वादशगुणस्थानवर्तिनो भवन्ति । (बृ. द्रव्यस. टी. १३) । ७. क्षीणा प्रभावमापन्नाः कषा
यस्य स क्षीणकषायः । ( कर्मस्त. गो. वृ. २, पू. ५ ) ८. सूक्ष्मसाम्परायक्षपकचरमसमये चारित्रमोहस्य प्रकृतिस्थित्यनुभाग प्रदेशानां बन्धोदयोदीरणासत्त्वेषु व्युच्छिन्नेषु तदनन्तरोत्तरसमये निःशेषक्षीणमोहनिरवशेषविनष्टचारित्रमोहः सन् स्फटिकामलभाजनोदकसमचित्तो जीवः, अतिनिर्मल स्फटिकघटसंभूतेन निर्मलजलेन सदृशं चित्तं भावमनो विशुद्धिपरिणामो यस्यासौ स्फटिकामलभाजनोदकसमचित्तः, यथा तज्जलं संक्षोभैः प्रकारैः कलुषितं न भवति तथा यथाख्यातचारित्रपवित्रक्षीणकषायविशुद्धिपरिणामोऽपि कुतश्चिदपि कारणात् कलुषितो न भवति, स वीतरागः क्षीणकषाय इति भणित: । (गो. जी. म. प्र. टी. ६२ ) । ६. निश्शेषक्षीणाः प्रकृति-स्थित्यनुभाग- प्रदेश रहिता मोहप्रकृतयो यस्यासौ निश्शेषक्षीणमोह इति निरवशेष मोहप्रकृतिसत्त्वरहितः क्षीणकषायः । (गो. जी. जी. प्र. टी. ६२) । १ जिसका सब मोह ( कषायें ) क्षय को प्राप्त हो चुका है, अतएव जो स्फटिकमणिमय पात्र में स्थित जल के समान निर्मल मन की परिणति से सहित हुआ है उसे क्षीणकषाय कहते हैं । क्षीणमोह -- देखो क्षीणकषाय । १. जिदमोहस्स दुजइया खीणो मोहो हविज्ज साहुस्स । तइया हु खीणमोहो भणदि सो णिच्छयविदृहि । ( समयप्रा. ३८ ) । २. तदेवाम्भो यथान्यत्र पात्रे न्यस्तं मलं विना । प्रसन्नं मोहने क्षीणे क्षीणमोहस्तथा यतिः ॥ (पंचसं अमित १-४८ ) । ३. मोहस्य तु क्षये जाते क्षीणमोहं प्रचक्षते । (योगशा. स्वो विव. १ - १६, पृ. ११२ ) ।
१ मोह के विजेता साधु का मोह जब जब सर्वथा क्षय को प्राप्त हो जाता है, तब उसे क्षीणमोह कहा जाता है ।
क्षीरधात्री उत्पादनदोष-क्षीरं धारयति दधाति या सा क्षीरधात्री स्तनपायिनी । x x x येन क्षीरं भवति येन च विधानेन बालाय क्षीरं दीयते
३६२, जैन-लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org