Book Title: Jain Lakshanavali Part 2
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 397
________________ पाठक परमेष्ठी] पाठक परमेष्ठी- देखो उपाध्याय । अज्भावयगुणत्तो धम्मोवदेसयारि चरियट्ठो । णिस्सेसागमकुसलो परमेट्ठी पाठम्रो भाम्रो । ( भावसं. दे. ३७८) । जो प्रध्यापक के गुणों से युक्त होकर धर्मोपदेश को किया करता है तथा अपने अनुष्ठान में स्थित हैमुनिधर्म का पालन करता है, उसे पाठक ( उपाध्याय) परमेष्ठी कहा जाता है पाडगणियंसण - देखो नियंसण | पाणिजन्तुवध - XX X पाणिजन्तुवधः करे । स्वयमेत्य मृते जीवे XXX ॥ ( अन. ध. ५, ५०) । आहार ग्रहण करते समय हाथ के ऊपर स्वयं श्राकर किसी जीव के मर जाने पर पाणिजन्तुवध नाम का श्रन्तराय होता है । पाणिपिण्डपतन - XX X ग्रासमात्रपातेऽश्नतः करात् ॥ स्यात् पाणिपिण्डपतनं XXX। ( श्रन. ध. ५, ४६-५० ) । भोजन करते समय हाथ से ग्रास मात्र के गिर जाने पर पाणिपिण्डपतन नाम का अन्तराय होता है । पाणिमुक्ता गति - १. पाणिमुक्तेव पाणिमुक्ता कः उपमार्थः । यथा पाणिना तिर्यक् प्रक्षिप्तस्य द्रव्यस्य गतिरेकविग्रहा तथा संसारिणामेकविग्रहा गतिः पाणिमुक्ता द्वैसमयिकी । (त. वा. २, २८, ४) । २. यथा पाणिना तिर्यक् प्रक्षिप्तस्य द्रव्यस्य गतिरेकविग्रहा गतिः तथा संसारिणामेकविग्रहा गतिः पाणिमुक्ताद्वैसमयिकी । ( व. पु. १, पृ. २६-३०० ) ; पाणिमुद्दा एयविग्गहा । ( धव. पु. ४. पृ. २६ ) । १ जिस प्रकार हाथ के द्वारा तिरछे फेंके गये द्रव्य की गति एक विग्रह वाली होती है, उसी प्रकार संसारी प्राणियों को जो एक विग्रह वाली गति होती है वह पाणिमुक्ता गति कहलाली है । पाण्डित्य – पाण्डित्यं हि पदार्थानां गुण-दोषविनिश्चयः । (क्षत्रचू. ४-२० ) । पदार्थों के गुण और दोषों का निश्चय करना, यह पाण्डित्य का लक्षण है । पाण्डुनिधि-देखो नैसर्प निधि । १. काल -महकाल-पंडू × × ×। उडुजोग्गदव्व-भायण- घण्णायुह X XX देति कालादिया कमसो ॥ ( ति. प. ४, ७३६-४० ) । २. काल - महकाल- माणव - पिंगल - सप्प-पउम- पांडु Jain Education International ६६६, जैन-लक्षणावली [ पात्र तदो । संखो णाणारयणं णवणिहित्रा देंति फलमेदं ॥ उडुजोग्गकुसमदामप्पहृदि भाजणयमाउहाभरणं । गेहं वत्थं घण्णं तुरं बहुरयणमणुकमसो ॥ ( त्रि. सा. ८२१-२२) । १ जो निधि धान्य को दिया करती है उसे पाण्डुनिधि कहते हैं । पाण्डुकनिधि - देखो पाण्डुनिधि । १. गणिस्स य उप्पत्ती माणुम्माणस्स जं पमाणं च । घण्णस्स य बीआय उप्पत्ती पंडुए भणिया । ( जम्बूद्वी. ६६, पृ. २५६ ) । २. मानोन्मानप्रमाणानां सर्वस्य गणितस्य च । धान्यानामथ बीजानां सम्भवः पाण्डुका - न्निधेः ॥ ( त्रि. श. पु. च. १, ४, ५७५ ) । १ जिस निधि में गणित, मान-उन्मान के प्रमाण एवं धान्य और बीजों की उत्पत्ति कही गई है उसे पाण्डुकनिधि कहते हैं । पात्र - १. जे नाण-संजमरया अणन्नदिट्ठी जिइंदिया धीरा । ते नाम होन्ति पत्तं समणा सव्वत्तमा लोए ॥ सुह- दुक्खेसु य समया जेसि माणे तहेव प्रवमाणे । लाभालाभे यसमा ते पत्तं साहवो भणिया || ( पउमच. १४, ३६-४० ) ; पंचमह्व्वयकलिया निच्चं सज्झाय-भाण-तवनिरया । धण-सयणविगयसङ्गा ते पत्तं साहवो भणिया ।। ( पउमच. १०२, १३४) । २. व्यपेतमात्सर्यमदाभ्यसूयाः सत्यव्रताः क्षान्ति दयोपपन्नाः । सन्तुष्टशीलाः शुचयो विनीता निर्ग्रन्थशूरा इह पात्रभूताः । ज्ञानं तु येषां हि तपोधनानां त्रिकालभावार्थसमग्रदशि । त्रिलोकधर्मक्षपणप्रतिज्ञो यान् दग्धुमीशो न च कामवह्निः ॥ येषां तु चारित्रमखण्डनीयं मोहान्धकारश्च विनाशितो यैः । परीषभ्यो न चलन्ति ये च ते पात्रभूता यतयो जिताशाः । ( वरांगच ७, ५०-५२ ) । ३. प्राणातिपातविरतं परिग्रहविवर्जितम् । उद्धमाचक्षते पात्रं रागद्वेषोज्झितं जनाः ॥ सम्यग्दर्शनसंशुद्धं तपसापि विवजितम् । पात्रं प्रशस्यते मिथ्यादृष्टेः कायस्य शोधनात् ।। पद्भ्यः पांति यस्तस्मात् पात्रमित्यभिधीयते । सम्यग्दर्शनशक्त्या च त्रायन्ते मुनयो जनान् ॥ दर्शनेन विशुद्धेन ज्ञानेन च यदन्वितम् । चारित्रेण च यत्पात्रं परमं परिकीर्तितम् || मानापमानयोस्तुल्यस्तथा च सुख-दुःखयोः । तृण-कांचनयोश्चैष साधुः पात्रं प्रशस्यते ॥ सर्वग्रन्थविनिर्मुक्ता महातपसि ये रताः । श्रमणास्ते परं पात्रं तत्त्वध्यानपरायणाः ।। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452