Book Title: Jain Lakshanavali Part 2
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
पृथक्त्ववितर्कवीचारशुक्ल.] ७२५, जैन-लक्षणावली [पृथक्त्ववितर्कवीचारशुक्ल. पृथक्त्वेन संक्रामता मनसाऽपर्याप्तबालोत्साहवदव्यव- वट्टइ सह तेण तं खु अणवरयं । तम्हा तस्स वियक्कं स्थितेनानिशितेनापि शस्त्रेण चिरात्तर छिन्दन्निव सवियारं पुण भणिस्सामो । जोएहि तीहि वियर मोहप्रकृतीरुपशमयन क्षपयंश्च पृथक्त्ववितर्कवीचार- अक्खर-अत्थेसु तेण सवियारं। पढमं सक्कझाणं ध्यानभाग् भवति । पुनर्वीर्य विशेषहानेर्योगाद् योगा- अतिक्खपरसोवमं भणियं ।। (भावसं. दे. ६४४ से न्तरं व्यञ्जनाद् व्यञ्जनान्तरमर्थादर्थान्तरमाश्रयन् ६४६) । १२. पृथक्त्वेन वितर्कस्य वीचारो यत्र ध्यानविधूतमोहरजाः ध्यानयोगान्निवर्तते इति । विद्यते । सवितर्क सवीचारं सपृथक्त्वं तदिष्यते ॥ उक्तं पृथक्त्ववितर्कवीचारम् । (त. वा. ६-४४)। (ज्ञानार्णव ४२-१३, पृ. ४३३)। १३. पृथक्त्वम् नाना५. पृथक्त्वं भेदः, वितर्कः श्रुतं द्वादशांगम्, वीचारः त्वम्, वितर्को द्वादशांगश्रुतज्ञानम्, वीचारोऽर्थ-व्यञ्जसंक्रान्तिः अर्थ-व्यञ्जन-योगेषु पृथक्त्वेन भेदेन वित- न-योगसंक्रान्तिः, व्यञ्जनमभिधानम्, तद्विषयोऽर्थः,
स्य श्रुतस्य वीचारः संक्रान्तिः यस्मिन् ध्याने तत् मनोवाक्कायलक्षणो योगः, अन्ये न्योऽन्यतः परिपृथक्त्ववितर्कवीचारम् । (धव. पु. १३, पृ. ७७)। वर्तनं संक्रान्तिः, पृथक्त्वेन वितर्कस्यार्थ-व्यञ्जन-योगेषु ६. पृथक्त्वेन भेदेन वितर्कस्य श्रुतस्य द्वादशाङ्गादे- संक्रान्तिवी [:] चारो यस्मिन्नस्तीति तत्पृथक्त्वविर्वीचारो ऽर्थ-व्यञ्जन-योगेषु सङक्रान्तियस्मिन् ध्याने तर्कवीचारं प्रथमं शुक्लम् । (चा. सा. प.)। तत् पृथक्त्ववितर्कवीचारं ध्यानम् । (जयध. १, १४. द्रव्य-गुण-पर्यायाणां भिन्नत्वं पृथक्त्वं भण्यते, पृ. ३४४) । ७. द्रव्याद् द्रव्यान्तरं याति पर्याय स्वशुद्धात्मानुभूतिलक्षणं भावश्रुतं तद्वाचकमचान्यपर्ययात् । व्यञ्जनाद् व्यञ्जनं योगाद्योगान्तर- न्तर्जल्पवचनं वा वितर्को भण्यते, अनीहितवृत्त्यार्थामुपैति यत् ॥ शुक्लं तत् प्रथमं शुक्लतरलेश्याबला- न्तरपरिणमनं वीचारो भण्यते । अत्रायमर्थः यद्यपिश्रयम् । (ह. पु. ५६, ६२-६३)। ८. पृथक्त्वेन ध्याता पुरुषः स्वशुद्धात्मसंवेदनं विहाय बहिश्चिन्तां वितर्कस्य वीचारो यत्र तद्विदुः । सवितर्क सवीचार न करोति तथापि यावतांशेन स्वरूपे स्थिरत्वं नास्ति पृथक्त्वादिपदाह्वयम् ॥ पृथक्त्वं विद्धि नानात्वं तावतांशेनानीहितवृत्त्या विकल्पाः स्फरन्ति, तेन वितर्कः श्रुतमुच्यते । अर्थ-व्यञ्जन-योगानां वीचारः कारणेन पृथक्त्ववितर्कवीचारं ध्यानं भण्यते । (ब. संक्रमो मतः ॥ अर्थादर्थान्तरं गच्छन् व्यञ्जनाद् द्रव्यसं. टी. ४८, पृ. १७८) । १५. पृथक्त्वेन एकव्यञ्जनान्तरम् । योगाद् योगान्तरं गच्छन ध्याय- द्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन, वितर्को तीदं वशी मुनिः ॥ त्रियोगः पूर्वविद् यस्माद् ध्याय- विकल्पः पूवगतश्रुतालम्बनो नानानयानुसरणलक्षणो त्येनन्मुनीश्वरः । सवितर्क सवीचारमतः स्याच्छु- यत्र तत् पृथक्त्ववितर्कम्, तथा विचारः अर्थाद क्लमादिमम ।। (म.प.२१, १७० व १७२-७४)। व्यञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां चायस्माद६. कृतगुप्त्याद्यनुष्ठानो यतिर्वीर्यातिशायनः । अर्थ- न्यतरस्मिन् विचरणम्, सह विचारेण यत् तत् सविव्यञ्जन-योगेषु संक्रान्तौ पृथगुद्यतः ॥ तदोपशमना- चारि । (प्रौपपा. अभय. व. पृ. ४४)। १६. एकन्मोहप्रकृतीः क्षपयन्नपि । यथापरिचयं ध्यायेत क्व- त्र पर्यायाणां विविधनयानुसरणं श्रतद्रव्ये । अर्थचिद्वस्तूनि सक्रियः ।। सवितर्क सवीचारं पृथक्त्वेना- व्यञ्जन-योगान्तरेषु संक्रमणयुक्तमाद्यं तत ॥ दिमं मुनिः । ध्यानं प्रक्रमते ध्यातुं पूर्वदेही निराकुलः। (योगशा ११-६)। १७. द्रव्याण्यनेकभेदभिन्नानि (त. इलो. ६,४४,३-५)। १०. द्रव्याण्यनेकभे- त्रिभिर्योगैर्यतो ध्यायति ततः पृथक्त्वमित्युच्यते । दानि योगायति यत् त्रिमिः । शान्तमोहस्ततो वितर्कः श्रुतम्, यस्माद्वितर्केण श्रुतेन सह वर्तते ह्येतत् पृथक्त्वमिति कीर्तितम् ॥ श्रुतं यतो वितर्कः यस्माच्च नव-दश-चतुर्दशपूर्वधरैरारभ्यते तस्मात् स्याद्यतः पूर्वार्थशिक्षितः । पृथक्त्वं ध्यायति ध्यानं सवितर्क तत् । विचारोऽर्थ-
व्यञ्जन-योगसंक्रमणः । सवितर्क ततो हि तत । अर्थ-व्यजन-योगानां वीचारःXxx अस्य त्रिप्रकारस्य (पृथकत्व-वितर्कसंक्रमो मतः । वीचारस्य हि सद्भावात् सवीचारमिदं विचाररूपस्य) ध्यानस्योपशान्तकषायः स्वामी । भवेत् ॥ (त. सा. ७, ४५-४७) । ११. पज्जायं च (मूला. वृ. ५-२०७)। १८. आद्यं शुक्लमनेकधा गुणं वा जम्हा दव्वाण मुणइ भेएण। तम्हा पुहुत्त- स्वविषये वृत्त्या पृथक्त्वेन यत्, सर्वद्रव्यगतश्रतस्य णामं भणियं झाणं मुणिदेहि ॥ भणियं सुयं वियक्कं परमस्यास्मिन् वितर्कस्य यः। संचारोऽर्थ-वचस्त्रियोग.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452