Book Title: Jain Lakshanavali Part 2
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 394
________________ पल] ६६६, जैन-लक्षणावली [पल्योपम अष्टाचत्वारिंशतः संवत्सराणांमुपरि सूर्यस्य । (व्यवहारपल्यात्) वर्षशते वर्षशते गते एकैकलोमा(सर्यप्र. मलय. व. २०-१०५, प्र. २९०)। पकर्षणविधिना यावता कालेन तद रिक्तं भवेत १ पर्वराहु वे हैं जो छह मासों में पूर्णिमा के अन्त तावान् कालो व्यवहारपल्योपमाख्यः । तैरेव लोममें अपनी गतिविशेष से चन्द्रबिम्बों को आच्छादित च्छेदैः प्रत्येकमसंख्येयवर्षकोटीसमयमात्रछिन्नस्तत्पूर्णकिया करते हैं । २ पर्वराहु वे हैं जो जघन्य से छह मुद्धारपल्यम् । ततः समये समये एककस्मिन् रोममासों में चन्द्र व सूर्य को तथा उत्कर्ष से ज्यालीस च्छेदेऽपकृष्यमाणे यावता कालेन तद रिक्तं भवति मासों में चन्द्र को व अडतालीस वर्षों में सूर्य तावान् काल उद्धारपल्योपमाख्यः । Xxx को प्राच्छादित किया करते हैं। पुनरुद्धारपल्योपमरोमच्छेदैर्वर्षशतसमयमात्रछिन्नैः पूपल-१. करिसा चत्तारि पलम् xxx। र्णमद्धापल्यम् । ततः समये समये एक कस्मिन् रोम(ज्योतिष्क. १९) । २. चत्वारः कंसा: पलम् । च्छेदेऽपकृष्यमाणे यावता कालेन तद् रिक्तं भवति (त. वा. ३, ३८, ३१) । ३. चत्वारः कर्षाः पलम्। तावान् कालोऽद्धापल्योपमाख्यः । (स. सि. ३-३८% (ज्योतिष्क. मलय. वृ. १६)। ४. चतुःकर्ष पलं त. वा. ३, ३८, ८)। ३. योजनविस्तीर्ण योजनोXXX । (लोकप्र. २८-२५७)। ५. पले च च्छायं वृत्तं पल्यमेकरात्राद्युत्कृष्टसप्तरात्रजातानामदश गद्याणा: xxx । (कल्पसू. वि. वृ. ६, पृ. ङ्गलोम्नां गाढं पूर्ण स्याद्, वर्षशताद्वर्षशतादेकैकस्मि२१)। न्नुध्रियमाणे यावता कालेन तद्रिक्तं स्यादेतत्पल्यो१चार कर्षों का एक पल होता है। ५ दस गद्याणों पमम् । (त. भा. ४-१५, पृ. २६४)। ४. जं का एक पल होता है। जोयणवित्थिण्णं तं तिउणं परिरएण सविसेसं । तं पलित-असंख्येययुगात्मक पलितम् । (प्राव. नि. चेव य उव्विद्धं (ज्योतिष्क. व त्रि. सा. 'तं जोयणहरि. वृ. ६६३)। मुब्बिद्धं') पल्लं पलिनोवमं नाम ॥ (जीवस. ११८% असंख्यात युग प्रमाण काल को पलित या पल्य ज्योतिष्क. ७८; त्रि. सा. ६५; बृहत्सं. मलय. वृ. कहते हैं। ४ उद.)। ५. उवमाणं-जं कालप्पमाणं ण सक्कइ पल्य-१. प्रमाणांगुलपरिमितयोजनविष्कम्भायामा- घेत्तुं तं उवमियं भवति, धण्णपल्ल इव तेण उवमा वगाहानि त्रीणि पल्यानि, कुशूला इत्यर्थः । (स. सि. जस्स तं पल्लोवमं भण्णति। (अनुयो. चू. पृ. ५७) । ३-३८%; त. वा. ३, ३८, ७) । २. योजनविस्तीर्ण ६. धान्यपल्यवत्पल्यः, तेनोपमा यस्मिस्तत् पल्योपयोजनोच्छायं वृत्तं पल्यम् । (त. भा. ४-१५)। मम् । (अनुयो. हरि. वृ. पृ. ८४) । ७. असंखेज्जेहि ३. विष्कम्भमान खलु योजनं स्यात् परिक्षिपन्तं त्रिगु- वस्सेहि पलिदोवमं होदि । (धव. पु. १३, पृ. ३००)। णाधिकं च । उत्सेधतो योजनमेव यस्य तत्पल्यमाहु- ८. एकाहिक सप्तदिनानि यावज्जातस्य रोम्णां गणितप्रधानाः ।। (वरांगच. २७-१६)। ४. तत्रा- खलू बर्करस्य । अनेककल्पप्रतिखण्डितानां निरन्तरं याम-विष्कम्भाभ्यामवगाहेन चोत्सेधाङ्गुलप्रमितयोज- तिन्दुसमं प्रपूर्णम् ॥ पूर्णे तथा वर्षशते च तस्मादेकैकनप्रमाणः पल्यः । (बृहत्सं. मलय. वृ. ४)। मुद्धृत्य हि लोमखण्डम् । निष्ठां प्रयाते खलु रोम१ प्रमाणांगुल के प्रमाण से एक योजन विस्तार, राशौ पल्योपमं तं प्रवदन्ति कालम् ।। (वरांगच. पायाम और अवगाह (गहराई) वाले गोल गड्ढे २७, १७-१८) । ६. तस्स (महाजोयणस्स) पमाणे को पल्य कहा जाता है। २ एक योजन विस्तृत खम्मइ खाणी, परिवटुलिय सपरियर तिउणी । और एक योजन ऊंचे गोल गड्ढे का नाम पल्य है। कर्त्तरियहि अविहायहिं सुहुमुहुँ, सा पूरिज्जइ सिसुपल्यङ्कासन-देखो पर्यङ्कासन। अविरोमहुं ॥ होउ पहुच्चइ लेखें म गहि संवच्छपोपम-१. जं जोयणवित्थिण्णं प्रोगाढं जोयणं रसइ एक्क जि अवहिं । जइयहं रोमरासि सा खितु बालस्स । एगदिणजायगस्स उ भरियं बालग्ग- ज्जइ तइयतुं पलिअोव, ध्रुव पज्जइ ॥ (म. पु. कोडीणं ॥ वाससए वाससए एक्केक्के प्रवहियम्मि पुष्प. १, २-७, पृ. २४)। १०. पल्येन योजनप्रमा.. जो कालो। कालेण तेण एवं हवइ य पलिग्रोवमं णायाम-विष्कम्भावगाहेनोपमा यस्मिन् कालप्रमाणे एक्कं ॥ (पउमच. २०, ६५-६६) । २. ततो तत्पल्योपमम् । (बृहत्सं. मलय. वृ. ४)। ११. तत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452