Book Title: Jain Lakshanavali Part 2
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 337
________________ निःसंग साध ] लौट आता है । यदि वह बहुत समय तक ठहरता है तो दाह्य पदार्थ को भस्मसात् कर देता है । यह निःसरणात्मक तेजस है । ३ अशुभ निःसरणात्मक तंजस शरीर विरुद्ध वस्तु को जलाकर उसी संयमी साधु के साथ स्वयं भी भस्मसात् हो जाता है । इसके लिए द्वीपायन मुनि का उदाहरण है। निःसंग साधु - जो संगं तु मुइत्ता जाणदि उवप्रोगमपगं सुद्धं । तं णिस्सगं साहुं परमटूवियाणया विति । (समय प्रा. १२५ क्षे.) । जो साधु सर्व प्रकार के परिग्रह को छोड़कर उपयोगमय शुद्ध श्रात्मा को जानता हैं उसे निःसंग साधु कहते हैं । निःसार - 'नि:सारं ' परिफल्गु वेदवचनवत् । (श्राव. नि. हरि. वृ. ८८१) । वेदवचन के समान जो वचन सारहीन हो वह नि:सार कहलाता है। यह ३२ सूत्रदोषों में सातवां है। निःसृत ज्ञान --- १. अनिःसृतग्रहणम् श्रसकलपुद्गलोद्गमार्थम् (निःसृतग्रहणं सकलपुद्गलोद्गमा र्थम् ) | ( स. सि. १ - १६; त. वा. १, १६, ११) । २. निश्रितमवगृह्णाति - तमेव वेण्वादिशब्दमन्यसापेक्षमिति । ( त. भा. हरि. वृ. १ - १६ ) । ३. प्रहिमुह-प्रत्थग्गणं णिसियावग्गहो । ( धव. पु. ६, पृ. २०) । ४. इतरस्य ( निःसृतस्य ) सकलपुद्गलोद्गतिमत: XX X श्रवग्रहः । (त. श्लो. १-१६, पृ. २२४) । ५. यदा त्वेतस्मादाख्याल्लिगात् परिछिनत्ति निश्रितं तदा सलिंगमवगृह्णातीति भण्यते । ( त. भा. सिद्ध. वृ. १-१६) । ६. अभिमुखार्थग्रहणं निःसृतावग्रहः । ( मूला वृ. १२, १८७ ) । ७. वस्त्वेकदेशमात्रस्य विज्ञानं निःसृतं मतम् । घटावग्भागमात्रेऽपि क्वचिज्ज्ञानं हि दृश्यते ॥ ( श्राचा. सा. ४-२२) । ८ स्वयमेव परोपदेश - मन्तरेणैव कश्चित्प्रतिपद्यते तद्ग्रहणं निःसृतम् । (त. वृत्ति श्रुत. १ - १६ ) । १ समस्त पुद्गल के प्रगट होने पर जो उसका प्रवग्रहादिरूप ज्ञान होता है उसे निःसृतज्ञान कहते हैं । २ अन्य शब्द की अपेक्षा करके जो वेणु ( बांस ) श्रादि के शब्द का ग्रहण होता है वह निश्रितज्ञान कहलाता है । ५ लिंग से जब ज्ञान होता है तब उसे सलिंग निश्रितज्ञान कहा जाता है । निःसृष्टार्थ (दूत) - यत्कृतो स्वामिनः सन्धिविग्रही Jain Education International ६३६, जैन - लक्षणावली [ नीचगोत्र प्रमाणं स निःसृष्टार्थो यथा कृष्णः पाण्डवानाम् । ( नीतिवा. १३-४, पृ. १७० ) । जिसके द्वारा किये गये सन्धि और विग्रह (युद्ध) स्वामी को प्रमाण होते हैं उसे निःसृष्टार्थ कहते हैं । नीचगोत्र - १ यदुदयाद् गर्हितेषु कुत्रेषु जन्म तन्नीचंर्गोत्रन् । ( स. सि. ८ - १२ ) । २. विपरीतं नीचैत्र चाण्डाल मुष्टिक व्याध मत्स्यबन्ध दास्यादिनिर्वर्तकम् ( त. भा. ८-१३) । ३. गहितेषु यत्कृतं तशीचगत्रम् । गहितेषु दरिद्राप्रतिज्ञातदुःखाकुलेषु यत्कृतं प्राणिनां जन्म तन्नीचैर्गोत्रम् । (त. वा. ८, १२, ३) । ४. नीचैर्गोत्रं तु यदुदयाज्ज्ञानादियुक्तोsपि निन्द्यते । ( श्रा. प्र. टी. २५) । ५. जस्स कम्मस्स उदएण जीवाणं णीचगोदं होदि तं णीचगोदाम । (घव. पु. ६, पृ. ७८ ) ; दीक्षायोग्यसाध्वाचाराणां साध्वाचारैः कृतसम्बन्धानां श्रार्यप्रत्ययाभिधान- व्यवहारनिबन्धनानां पुरुषाणां सन्तानः उच्चैर्गोत्रम् । × × × तद्विपरीतं नीचैर्गोत्रम् | (घव. पु. १३, पृ. ३८९ ) । ६. गर्हितेषु यत्कृतं तन्नीचंर्गोत्रम् । (त. इलो. ८ - १२ ) । ७. गोत्रमुच्चैश्च नीचैश्च तत्र यस्योदयात् कुले । पूजिते जन्म तत्तूच्चनचनचकुलेषु तत् ।। (ह. पु. ५८ - २७६) । ८. सघणो रूवेण जुनो, बुद्धीनिउणो वि जस्स उदणं । लोयम्मि लहइ निन्दं, एयं पुण होइ नीयं तु ।। ( कर्मवि. ग. १५५) । ६. उच्चनीचं मंवेद् गोत्रं कर्मोच्चर्नीचगोत्रकृत् । क्षीरभाण्ड-सुराभाण्डभेदका - रिकुलालवत् । (त्रि. पु. च. २, ३, ४७४) । १०. यदुदयाद् गर्हितेषु कुलेषु जन्म तन्नीचंर्गोत्रम् | ( मूला. वृ. १२ - ११७ ) । ११. नीचंर्गोत्रं यदुदयात् ज्ञानादिगुणयुक्तोऽपि दृष्कुलोत्पन्नत्वेन निन्द्यते । ( धर्मसं. मलय. व. ६२२ ) । १२. यदुदयवशात् पुनर्ज्ञानादिसम्पन्नोऽपि निन्दां लभते होनजात्यादिसम्भवं च नीचंर्गोत्रम् । (प्रज्ञाप. मलय. वृ. २६३ ) | १३. यदुदये तद्विपरीतेषु गर्हितेषु कुलेषु जन्म भवति तन्नीचैर्गोत्रम् । (गो.क. जी. प्र. ३३) । १४. यदुदयेन निन्दिते दरिद्रे भ्रष्टे इत्यादिकुले जीवस्य जन्म भवति तच्च नीचगत्रम् । (त. वृति श्रुत. ८ - १२) | १ जिस कर्म के उदय से लोकनिन्दित कुलों में जन्म हो उसे नीचगोत्र कहते है । २ जो कर्म उच्चगोत्र से विपरीत चण्डाल, मुष्टिक (एक अनार्य For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452