Book Title: Jain Lakshanavali Part 2
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 327
________________ निश्चय चारित्र ] ( द्रव्यसं. २१-२२ ) । ४. पदार्थ परिणतेर्यत्सहकारित्वं सा वर्तना भण्यते । सैव लक्षणं यस्य स वर्तनालक्षण: कालाणुद्रव्य रूपो निश्चयकालः । × × × योऽसावनाद्यनिधनस्तथैवामूर्ती नित्यः समयाद्युपादानकारणभूतोऽपि समयादिविकल्परहितः कालाणुद्रव्यरूपः स निश्चयकालः । (बृ. द्रव्यसं. टी. २१, पृ. ५२ ) । ५. अनाद्यनिधनः समयादिकल्पनाभेदरहितः कालाणुद्रव्यरूपेण व्यवस्थितो वर्णादिमूर्तिरहितो निश्चयकालः । (पंचा. का. जय. बु. १०१ ) । १ व्यवहारकाल के श्राधारभूत द्रव्य को - कालाणु को - निश्चय काल कहते हैं । निश्चय चारित्र - १. रागादिविकल्पोपाधिरहितस्वाभाविक सुखास्वादेन निश्चलचित्तं वीतरागचारित्रम्, तत्राचरणं परिणमनं निश्चयचारित्राचारः । (बृ. द्रव्यसं. टी. ५२, पृ. १६२ ) । २. तेषामेव शुद्धात्मनो भिन्नत्वेन निश्चयं कृत्वा रागादिविकल्परहितत्वेन स्वशुद्धात्मन्यवस्थानं निश्चयचारित्रम् । ( समयप्रा. जय. वृ. १६५ ) । ३. × × × वान्दाशेषकषायकर्मभिदुदासीनं च रूपं चितः । (अन. घ. १-६१ ) ; वान्ताश्छर्दिता स्वतो विश्लेषिता अशेषाः सर्वे कषायाः क्रोधादयो हास्यादयश्च यस्य तद्वान्ताशेषकषायम्, कर्म ज्ञानावरणादि मनोवाक्कायव्यापारांश्च भिनत्तीति कर्मभित्, उदास्यते इत्युदासीनमुपेक्षाशीलम्, वान्ताशेषकषायं च तत् कर्मभिच्च तद् वान्ताशेषकषायकर्मभित्, तच्च तदुदासीनं च तत् तथाभूतमात्मनो रूपं निश्चयसम्यक्चारित्रं स्यात् । (अन. ध. १-६१ ) । ४. तत्रानवरताभ्यासइचारित्रं निश्चयात्मकम् । कर्मोपचय हेतूनां निग्रहो व्यवहारतः ॥ निराकुलत्वजं सौख्यं स्वयमेवावतिष्ठतः । यदात्मनैव संवेद्यं चारित्रं निश्चयात्मकम् ॥ अगोचरं तद्वचसामक्षसौख्यातिरेकभाक् । न भयं न स्पृहा यत्र चारित्रं निश्चयात्मकम् ।। ( मोक्षपं. ४४-४६)। १ श्रोपाधिक रागादि विकल्पों से रहित स्वाभाविक सुख के स्वाद से जो चित्त की स्थिरता होती है, इसका नाम वीतराग चारित्र या निश्चय चारित्र है । निश्चय ज्ञान - X X X शत्यत्रयविभावपरिणामप्रभृतिसमस्त शुभाशुभसंकल्प-विकल्परहितेन परमस्वास्थ्यसंवित्तिसमुत्पन्नतात्त्विक परमानन्दे कलक्षणसुखामृततृप्तेन स्वेनात्मना स्वस्य सम्यग् निर्विकल्प Jain Education International [निश्चय प्रतिक्रमण रूपेण वेदनं परिज्ञानमनुभवनमिति निर्विकल्पस्वसंवेदनज्ञानमेव निश्चयज्ञानम् । (बू. द्रव्यसं . टी. ४२, पृ. १६१) । समस्त शुभाशुभ संकल्प-विकल्पों से रहित परमानन्दरूप श्रात्मा के स्वरूप का वेदन करना, यह निश्चय ज्ञान कहलाता है । निश्चय तपश्चरणाचार- समस्त परद्रव्येच्छानिरोधेन तथैवानशनादिद्वादशतपश्चरणबहिरंग सहकारिकारणेन च स्वस्वरूपे प्रतापनं विजयनं निश्चयतपश्चरणाचारः । (बृ. द्रव्यसं. टी. ५२, पू. १६२ ) । समस्त परद्रव्यों की इच्छाओं को रोककर अनशन श्रादि बारह प्रकार के तपों को तपते हुए श्रात्मस्वरूप में तपन को निश्चय तपश्चरणाचार कहते हैं । निश्चय दर्शनाचार - भूतार्थनयविषयभूतः शुद्धसमयसारशब्दवाच्यो भावकर्म द्रव्यकर्म-नोकर्मादिसमस्त परद्रव्येभ्यो भिन्नः परमचैतन्यविलासलक्षणः स्वशुद्धात्मैवोपादेय इति रुचिरूपं सम्यग्दर्शनम्, तत्राचरणं परिणमनं निश्चयदर्शनाचारः । (बु. द्रव्यसं. टी. ५२ ) । द्रव्यकर्म, भावकर्म और नोकर्मादि समस्त परद्रव्यों से भिन्न उत्कृष्ट चैतन्यस्वरूप अपनी शुद्धात्मा ही उपादेय है, इस प्रकार के श्रद्धानरूप निश्चयसम्यग्दर्शन में श्राचरण करने को निश्चय दर्शनाचार कहते हैं । निश्चय नय - १. XXX भूदत्थो सिदो दु सुद्धणो । ( समयप्रा. १३) । २. निश्चयमिह भूतार्थं XXX। (पु. सि. ५) । ३. शुद्धद्रव्यनिरूपणात्मको निश्चनयः । ( प्रव. सा. अमृत. वृ. २-६७ ) । ४. भूतार्थदर्शिनस्तु स्वमतिनिपातितशुद्धनयानुबोधमात्रोपजनितात्मकर्मविवेकतया स्वपुरुषाकाराविर्भावित सहजै कज्ञायकस्वभावत्वात् प्रद्योतमानैकज्ञायकस्वभावं तमनुभवन्ति । तदत्र ये भूताधमाश्रयन्ति त एव सम्यक् पश्यन्तः सम्यग्दृष्टयो भवन्ति, न पुनरन्ये, कतकस्थानीयत्वात् शुद्ध नयस्य । ( समयप्रा. श्रमृत. वृ. १३) । ५. श्रभिन्नकर्तृ - कर्मादिविषयो निश्चयो नयः । (तत्त्वानु. २९ ) । ३ शुद्ध द्रव्य के निरूपण करने वाले नय को निश्चय नय या शुद्ध नय कहते हैं । निश्चय प्रतिक्रमण - शुद्ध निर्विकल्प परमात्मतत्त्व ६२६, जैन-लक्षणावली For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452