Book Title: Jain Lakshanavali Part 2
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 419
________________ ७२१, जैन-लक्षणावली [पूवरतानुस्मरण चतुरशीतिगुणितं पूर्वम् । (त. भा. ४-१५)। होता है। ४. पुवस्स उ परिमाणं सरि खलु हुंति कोडि- पूर्वकृत, पूर्वगत-देखो पूर्वश्रुत । १. पुव्वयं लक्खाओ। छप्पण्णं च सहस्सा बोधव्वा वासको- पंचाणउदिकोडि-पण्णासलक्ख-पंचपदेहिं ९५५००डीणं ॥ (बृहत्सं. ३१६, पृ. १२२; प्रव. सारो. ०००५ उप्पाय-वय-धुवत्तादीणं वण्णणं कुणइ। (धव. १३८७; संग्रहणी २१८) । ५. पुव्वंगसयसहस्सा पु. १, पृ. ११२-१३; पूर्वकृते पञ्चनवतिकोटिचुलसीइगुणं हवइ पुव्वं । पुवस्स उ परिमाणं सयरी पञ्चाशच्छतसहस्र-पञ्चपदे ६५५०००००५ उत्पादखलु होंति सयसहस्साइं (जीवस. 'होति कोडिल- व्यय-ध्रौव्यादयो निरूप्यन्ते । (धव. पु. ६, पृ. क्खाओ') छप्पण्णं च सहस्सा बोद्धव्वा वासकोडीणं॥ २०६) । २. पुब्बगयं उप्पाय-वय-धुवत्तादीणं णाणा(ज्योतिष्क. ६२-६३; जीवस. ११२-१३)। विहअत्थाणं वण्णणं कुणइ । (जयध. १, पृ. १३८)। ६. चतुरशीतिपूर्वाङ्गशतसहस्राणि पूर्वम् । (त. वा. ३. पूर्वमुत्पादादि प्रतीतम् । (शतक. मल. हेम. वृ. ३, ३८, ८, पृ. २०६) । ७. तं एगं पुव्वंगं चुलसीए ३८)। ४. पूर्वमुत्पादपूर्वादि पूर्वोक्तस्वरूपम् । सतसहस्सेहिं गुणितं एगं पुव्वं भवति। (अनुयो. हरि. (कर्मवि. दे. स्वो. वृ. ७)। ५. पञ्चनवतिकोटिवृ. पृ. ५४)। ८. सत्तरिकोडिलक्ख-छप्पण्णसहस्स- पञ्चाशल्लक्ष-पञ्चपदपरिमाणं निखिलार्थानामुत्पादकोडिवरिसेहि पुव्वं होदि । (धव. पु. १३, पृ. व्यय-ध्रौव्याद्यभिधायकं पूर्वगतम् ६५५०००००५ । ३००)। ६. तत्तद्गुणं च पूर्वांगं पूर्व भवति नि- (श्रृतभ. टी. ६, पृ. १७४) । श्चितम् । (ह. पु. ७-२५)। १०. पूर्वाङ्गलक्षाः १ जिस श्रुत में उत्पाद, व्यय और ध्रौव्य आदि की चतुरशी तिगुणिताः पूर्वम् । (त. भा. सिद्ध. वृ. ४, प्ररूपणा की जाती है उसे पूर्वगत श्रुत कहा जाता १५)। ११. पुव्वंगसदसहस्सा चुलसीदिगुणं हवे है। यह दृष्टिवाद के पांच भेदों में चौथा है । इसमें पुव्वं । (जं. दी. प. १३-११) । १२. पूर्वांगं चतुर- ६५५०००००५ पद होते हैं । शीतिगुणितं पूर्वं भवति, पूर्वस्य तु प्रमाणं सप्तति- पूर्वदिशा-जस्स जो आइच्चो उदेइ सा तस्स होइ कोटीशतसहस्राणि कोटीनां तु षट्पंचाशतसहस्राणि पुवदिसा । (प्राचा. नि. ४७, पृ. १३) । चेति । (मूला. व. १२-६९)। १३. वरिसाणं जिस दिशा से सूर्य का उदय होता है उसे पूर्वदिशा लक्खेहिं चुलसीसंखेहिं होइ पुव्वंगं। एयं चिय एय- कहते हैं। गुणं जायइ पुव्वं तयं तु इमं ॥ (प्रव. सारो. १३८६)। पूर्व-पश्चात्संस्तवपिण्ड-पूर्वसंस्तवं जननी-जन१४. चतुरशीतिः पूर्वाङ्गलक्षाणि पूर्वम् । (ज्योतिष्क. कादिद्वारेण पश्चात्संस्तवं श्वश्रू-श्वशुरादिद्वारेणात्ममलय. वृ. ६१) । १५. पूर्वस्य परिमाणं वर्षकोटीनां परिचयानुरूपं सम्बन्ध भिक्षार्थं घटयतः पूर्व-पश्चासप्ततिः कोटिलक्षाः षट्पञ्चाशत्सहस्राणि, ७०- संस्तवपिण्डः । (योगशा. स्वो. विव. १-३८)। ५६०००००००००० पूर्वाङ्गं च पूर्वाङ्गेन गुणितं माता-पितादि के सम्बन्ध के बतलाने को पूर्वसंस्तव पूर्वं भवति । (बृहत्सं. मलय. वृ. ३१६, पृ. १२२)। और सास-ससुर के सम्बन्ध के बतलाने को पश्चात्१६. चतुरशीतिः पूर्वाङ्गशतसहस्राणि एकं पूर्वम्। संस्तव कहते हैं । इन दोनों प्रकार के सम्बन्धों को (जीवाजी. मलय. वृ. २-१७८)। १७. पूर्वाङ्गं बतलाते हुए भिक्षा के ग्रहण करने से क्रमश. पूर्वचतुरशीतिवर्षलक्षैर्गुणितं पूर्व भवति । (षडशीति पश्चात्-संस्तवपिण्ड नामका दोष होता है। दे. स्वो. वृ. ६६)। १८. पूर्वाङ्गलःश्चतुरशीत्या पूर्वरतानुस्मरण-१. पूर्वं च तत् रतं च पूर्वरतं पूर्व प्रकीर्तितम् ॥ पूर्वे च वर्षकोटीनां लक्षाणि किल पूर्वकालभुक्तभोगः, तस्य अनुस्मरणमनुचिन्तनं पूर्वसप्ततिः । षट्पञ्चाशत्सहस्राणि निर्दिष्टानि जिने- रतानुस्मरणम् । (त. वृत्ति श्रुत. ७-७)। २. रतं श्वरैः ॥ (लोकप्र. २६, ४-५)। मोहोदयात् पूर्व सार्द्धमन्याङ्गनादिभिः । तत्स्मरण१ चौरासी लाख पूर्वाङ्गों का एक पूर्व होता है। मतीचारं पूर्वरतानुस्मरणम् ॥ (लाटीसं. ६-६६)। २ सत्तर लाख करोड़ और छप्पन हजार करोड़ १ पूर्वकाल में भोगे हुए भोगों का स्मरण करना, (७०५६००००००००००) वर्ष प्रमाण एक पूर्व इसका नाम पूर्वरतानुस्मरण है, यह ब्रह्मचर्यव्रत की ल. ६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452