Book Title: Jain Lakshanavali Part 2
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 287
________________ नय] ५८६, जैन-लक्षणावली निय सो वि णमो लिंगसंभूदो ॥ (कार्तिके. २६३)। (अनुयो. हेम. वृ. १४५, पृ. २२३) । ३३. नयः २१. जं पाणीण वियप्पं सुयभेयं वत्थुयंससंगहणं । प्रमाणपरिगृहीतार्थक देशे वस्त्वध्यवसायः । (प्रा. तं इह णयं पउत्तं णाणी पुण तेहि णाणेहिं ॥ मी. वसु. वृ. २३); जातियुक्तिनिबन्धनो वितकों (नयच. २; द्रव्यस्व. १७४) । २२. प्रमाणेन नयः । (प्रा. मी. वसु. ७. १०१); एकधर्मप्रतिपत्तिवस्तृसंगृहीतार्थकांशो नयः, नानास्वभावेभ्यो ब्यावर्त्य नयः । (प्रा. मी. वसु. व. १०६)। ३४. श्रतनिएकस्मिन् स्वभावे वस्तु नयति प्रापयतीति वा नयः। रूपितैकदेशाध्यवसायो नयः । (मला. व. ६-६७) । (अालाप. पृ. १४५)। २३. वस्तुनो ऽनन्तधर्मस्य ३५. अत्रकवचनमतन्त्रम्, तेनांशावशा वा येन पराप्रमाणव्यजितात्मनः। एकदेशस्य नेता यः स नयो- मर्शविशेषेण श्रुतप्रमाण प्रतिपन्नवस्तुनो विषयीक्रियन्ते नेकधा मतः । (त. सा. १-३७)। २४. नय तदितरांशीदासीन्यापेक्षया स नयो ऽभिधीयते । इति प्रभाण गृहीतकदेशाव्य [ध्य ] बसायाभिप्रायः । (रत्नाकरा. ७-१, पृ. १)। ३६. नयो नाम (सिद्धि. वि. व. १०-३)। २५. नयस्तु विकल- प्रतिनियतकवस्त्वं शविषयो ऽभिप्रायविशेषः । यदाहः संकथा-वस्त्वेक देशकथनम् । (न्यायकु. ६२, पृ. समन्तभद्रादयः-नयो ज्ञातुरभिप्राय इति । (सर्यप्र. ६८८)। २६. तवाऽनिराकृतप्रतिपक्षो वस्त्वंशग्राही मलय. व. १-७, पृ. ३६)। ३७. नयनं नीयते वा ज्ञातुरभिप्रायो नयः । (प्र. क. मा. ६-७४)। अनेनेति नयः-वस्तुनो वाच्यस्य पर्यायाणां सम्भ. २७. स्याद्वादप्रविवेचितार्थकदेशप्रतिपत्त्रभिप्रायो वतोऽधिगमः । (प्राव, नि. मलय.व.७६. प.80): नयः। (न्यायवि. व. ३-६१)। २८. नयनं- अनेकधर्मकं वस्त्ववधारणपूर्वक मेकेन नित्यत्वाद्यन्यअनन्तधर्मात्मकस्य वस्तुनो नियतकधर्मावलम्बनेन तमेन धर्मेण प्रतिपाद्यस्य बुद्धि नीयते प्राप्यते येनाप्रतीतो प्रापणं नयः । xxx नयनं नयः । अन- भिप्रायविशेषेण स ज्ञातुरभिप्रायविशषो न यः। पाह न्तधर्मणोऽर्थस्यकांशेनेति निरुक्तयः ॥ (उत्तरा. नि. च-एगेण वत्थुणोऽणे गधम्मूणो जमवधारणेण शा. व. २८, पृ. ११); नयति-अनेकांशात्मकं (इट्ठण)। नयणं धम्मेण नो होइ तो सत्तहा वस्त्वेकांशावलम्बनेन प्रतीतिपथमारोपपति, नीयते सो य ।। (प्राव. नि. मलय. वृ. ७५४, पृ. ३६६ वा तेन तस्मिस्ततो वा, नयन वा नयः, प्रमाणप्रवृ- प्रव. सारो. वृ. ८४७); ज्ञेये प्रमाणपरिच्छेदोवस्तानि त्युत्तरकालभावी परामर्श इत्यर्थः। उक्तं च-स ये भेदाभेदाभिसन्धयः सामान्य-विशेषविषयाः पुरुषानयइ तेण तहि वा ततोऽहवा वत्थुणो व जं णयणं । भिप्रायाः अपेक्षानपेक्षाभ्यां लक्ष्यन्ते ते यथासंख्यं बहहा पज्जायाणं संभवयो सो णतो णामं ।। (उत्तरा. नय-दुर्नया ज्ञातव्याः। किमुक्तं भवति ? विशेषा. स. शा. व.४८, पृ. ६७, । २६. नयनं नयः, कांक्षः सामान्यग्राहको वा अभिप्रायः सामान्यसापेक्षो नीयतेऽनेनास्मिन्नस्मादिति वा नय:-अनन्तधर्मात्म- विशेषग्राहको वा नयः। [लघीयस्त्रयस्य ३०तमाकस्य वस्तुनः एकांशपरिच्छेद इत्यर्थः। (स्थाना. याः कारिकावा इयं व्याख्या] । (प्राव. नि. मलय.व. सू. अभय. व. १, पृ. ४); नयन्ति परिच्छि- ७५४, पृ. ३७०)। ३८. अनन्तधर्मात्मकस्य वस्तुनो न्दन्त्यनेकधर्मात्मकं सद्वस्तु सा(अन)वधारण- अन्यतमधर्मपरिच्छेदस्तदविनाभाविधर्मपरिच्छेदबलतय केन घमणेति नयाः । (स्थाना. सू. अभय. प्रसूतो नयः। (भ. प्रा. मूला. ५) । ३६. नयनं व. ३, ३, १८६, पृ. १५२)। ३०. नीयते वस्तुनो विवक्षितधर्मप्रापणं नयः । (लघीय. अभय. येन श्रताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशो- व. ६२, पृ. ८४)। ४०. प्रमाणगृहीतार्थंकदेशग्राही दासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः। (प्र. प्रमातुरभिप्रायविशेषो नयः। (न्यायदी. . १२५)। न. त. ७-१)। ३१. नीयते गम्यते श्रुतपरिच्छिन्ना- ४१. जीवादी अनेकान्तात्मनि अनेकरूपिणि वस्तुनि देशोऽनेनेति नयः। (स्या. र. १-१, पृ. ८)। अविरोधेन प्रतीत्यऽनतिक्रमेण हेत्वर्पणात द्रव्य-पर्या३२. नयन नयो नीयते परिच्छिद्यते अनेनास्मिन्न- याद्यर्पणातू साध्य विशेषयाथात्म्यप्रापणप्रवणप्रयोगो स्मादिति वा नयः, सर्वत्रानन्तधर्माध्यासिते वस्त्वेका नयः उच्यते । अस्यायमर्थः-साध्यविशेषस्य नित्यशग्राहको बोव इत्यर्थः। (अनुयो. मल. हेम. व. ५६, त्वानित्यत्वादेः याथात्म्यप्रापणप्रवणप्रयोगो यथावपृ. ४५); अनन्तधर्मणो वस्तुन एकांशेन नयनं नयः। स्थितस्वरूपेण प्रदर्शनसमर्थव्यापारो नयः । (त. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452