________________
पति ४.८, जैन-सक्षणायली
[गतिपरिणाम चिन्तन किया जाता है, न परगत रूप का चिन्तन नामकर्म के उदय से जो प्रात्मा की पर्याय उत्पन्न किया जाता है। जहां करण, चिन्ता ब अक्षर-रूप होती है उसे गति कहते हैं। नहीं है। घारणा. व ध्येय नहीं है; चित्त का कोई गतिनाम-१. यदुदयादात्मा भवान्तरं गच्छति सा ध्यापार नहीं है तथा जहां इन्द्रियविषयों सम्बन्धी गतिः । (स. सि. ८-११; त. श्लो . ८-११, भ. व्यापार, राग-द्वेष और सब मन के व्यापार नहीं प्रा. मूला. २०६५) । २. गतिनामकर्मोदयादात्मनम्ब गतरूप (रूपातीत) ध्यान कहा स्तद्भावपरिणामाद गतिरोदयिकी। येन कर्मणा
प्रात्मनो नारकादिभावावाप्तिर्भवति तद्गतिनाम । पति-१. देखो गतिपरिणाम । गइकम्मविणिव्वत्ता (त. वा. २,६,१); यदुक्यादात्मा भवान्तरं गच्छति जा चेट्ठा सा राई मुणेयच्वा । जीवा हु चाउरंगं गच्छंति सा गतिः । यस्य कर्मण उदयवशात् प्रात्मा भवात्ति य गई होई ॥ (प्रा. पंचसं. १-५६; धव. पु. न्तरं प्रत्यभिमुखो व्रज्यामास्कन्दति सा गतिः । (त. १५. १३५ उद्.)। २ गभ्यतेऽसाविति गति र- वा. ८, ११, १)। ३. गतिनाम यदुदयान्नरकादि
गतिगमनम् । (श्रा. प्र. टी. २०)। ४. गतिनाम १२)। ३. गतिकर्मणा समुत्पन्न प्रात्मपर्यायः गतिः। प्रति स्वं ( ? ) गत्याभिधानकारणम् । (अनुयो. हरि. (षव. पु. १, पृ. १३५); गतिर्भवः संसार इत्यर्थः। व.पृ.६३)। ५. जं णिरय-तिरिक्ख-मणुस्स-देवाणं xxx जम्हि जीवभावे प्राउकम्मादो लद्धा- णिवत्तयं कम्मं तं गदिणामं । (धव. पु. १३, पृ. वट्ठाणे संते सरीरादियाई कम्मादिमृदयं गच्छति सो ३६३)। ६. गतिनामोदयादेव गति: xxxn भावो जस्स पोग्गलक्खंधस्स मिच्छत्तादिकारणेहि (तत्त्वा. श्लो. २, ६, २)। ७. गतिर्भति जीवानां पत्तकम्मभावस्स उदयादो होदि तस्स कम्मक्खंधस्स गतिकर्मविपाकजा । (त. सा. २-३८)। ८. यया गदि त्ति सण्णा । (धव. पु. ६, पृ. ५०); भवाद गच्छन्ति संसारं या कृता गतिकर्मणा । शुभ्रगत्यादिभइसक्रान्तिर्गतिः। (धव. पु. ७, पृ. ६); इच्छिद- भेदेन गतिः सास्ति चतुर्विधा ।। (पंचसं. अमित. गदीदो अण्णगदिगमणं गदी णाम । (धव. पु. १३, १-१३६, पृ. २७) । ६. गच्छन्ति प्राप्नुवन्ति तथाप..३४६) ४. देशान्तरप्राप्तिहेतुः परिणामो गतिः। विधकर्मोदयसचिवा जीवास्तामिति गति:नारकादिप(त. भा. सिद्ध. व. ५-१७) । ५. गइउदयजपज्जा- र्यायपरिणतिस्तद्विपाकवेद्या कर्मप्रकृति रपि गतिः, संव या उगइगमणस्स हेउ वा हु गई। णारय-तिरिक्ख- नाम गतिनाम । (कर्मस्त. गो. व. १०, पृ. १६) । माणुस-देवगइ ति य हवे चदुधा (गो. जी. १०. गतिनाम यदुदयान्नारकादित्वेन जीवो व्यप१४६)। ६. गति: देशान्तरसंचाररूपा । (घ. बि. दिश्यते । (समवा. अभय. वृ. ४२, पृ. ६३)। ११. मु.व. ७-१९)। ७. मरणानन्तरं मनुजत्वादेः गतिनामकर्मोदयाज्जातो नारकत्वादिपर्यायो गतिः, सको शान्नारकत्वादी जीवस्य गमनं गतिः । (स्थाना. कार्य कारणोपचारात् । अत्र कर्मोदयवशवतिना अभय.. १-२५, पृ. २०); चलनं मृत्वा वा जीवेन गम्यते प्राप्यते इति गति: इति निरुक्तिः । गत्यन्तरगमनलक्षणः । (स्थाना. अभय.व. २, ३, अथवा संसारिणां चतुर्गतिगमनस्य हेतुर्गतिनामकर्म । ८५, ५.१६२)। ८. तत्र गम्यते नरयिकादिगति विवक्षितनारकादिपर्यायं गच्छन्ति संसारिणो जीवा कौंदर्यशादवाप्यते इति गतिः नरयिकत्वादि- यया सा गतिरिति निरुक्त्या गतिनामवर्मण एव पर्यायपरिणतिः । (प्रज्ञाप. मलय. व. १३-१५०) चतुर्गतिगमन हेतृत्व सिद्धः। (गो. जी. म. प्र. १४६)। गम्यते तथाविधकर्मसचिवैः प्राप्यते इति गतिौर. १जिस कर्म के उदय से जीव अन्य भव को जाता कत्वादिपर्यायपरिणति: । (प्रज्ञाप. मलय.' वृ: २३, है उसे गतिनामकर्म कहते हैं। ३ जिसके उदय से २६३, पृ. ४६९)। म .
नरकादिगति के लिए गमन होता है वह नरकगति १ गतिनामकर्म के उदय से जो चेष्टा निर्मित होती" नामकर्म कहलाता है। है उसे गति जानना चाहिए। २ 'गभ्यते ऽसाविति गतिपरिणाम- १. देशाद्देशान्तरप्राप्तिहेतुर्गतिः । गतिः' इस निरुक्ति के अनुसार नारक आदि के (स. सि. ४-२१ व ५-१७; गो. जी. जी. प्र. ___ *गति कहा जाता है। ३ गति १०५; त.वृत्ति श्रुत. ४-२१)। २. देशान्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org