Book Title: Jain Lakshanavali Part 2
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 389
________________ [पर्याय पर्याप्तिनामकर्म] ६६१, जैन-लक्षणावली पर्याप्तिनामकर्म-देखो पर्याप्तनाम । १: यदुदया- पर्यायो हि विनाशपर्याय:, यथा प्राप्तपर्यायो देवदत्त दाहारादिपर्याप्तिनिर्वृत्तिः तत्पर्याप्तिनाम । (स. सि. इति । (त. भा. सिद्ध. वृ. ५-३१, पृ. ४०१); ८-११; त. श्लो. ८-११; मूला. वृ. १२-१६५)। अगपदवस्थायिनः पर्यायः, वस्तुतः पर्याया गुणा २. पर्याप्तिनिवर्तकं पर्याप्तिनाम । (त. भा. ८, इत्यैकात्म्यम् । (त. भा. सिद्ध. वृ. ५-३७) । १२) । ३. यदयादाहारादिपर्याप्तिनिर्वृत्तिस्तत्पर्या- ७.xxxविसेसरूवो हवेइ पज्जावो। (कातिके प्तिनाम । यस्योदयात् आहारादिपर्याप्तिभिरात्मा २४०)। ८. अनेकान्तात्मकस्य वस्तुनो xxx अन्तर्महत पर्याप्ति प्राप्नोति तत्पर्याप्तिनाम । (त. व्यतिरेकिणः पर्यायाः। (पंचा. का. अमृत. वृ. १०)। वा. ८, ११, ३१)। ४. पर्याप्ति: पुद्गलरूपा ६. गुणविकाराः पर्यायाः। (अलापप. पृ. १३४); प्रात्मनः कर्तुः करणविशेषः येन कर्मविशेषेणाहारा- क्रमवर्तिनः पर्यायाः । (मालापप. पृ. १४०); स्वदिग्रहणसामर्थ्यमात्मनो निष्पद्यते, तच्च करणं यः भाव-विभावरूपतया याति पर्येति परिणमतीति पुद्गलैंनिर्वय॑ते ते पुद्गला आत्मनात्तास्तथाविध- पर्याय इति पर्यायस्य व्युत्पत्तिः। (प्रालापप. प. परिणतिभाज: पर्याप्तिशब्देनोच्यन्ते । (त. भा. हरि. १४०-४१) । १०. पर्यायाः क्रमभाविनः सुख-दुःखा. व सिद्ध. वृ. ८-१२)। ५. एयासिं (पज्जत्तीणं) दयः (जीवस्य), शिवकादयश्च (पुद्गलस्य) । निप्फत्ती उदएणं जस्स होइ कम्मस्स । तं पज्जत्तं (सिद्धिवि. वृ. ३-२०, पृ. २१३, पं. १); भेदात्मनाम इयरुदये नस्थि निप्फत्ती ॥ (कमवि. ग. काः पर्यायाःXXXपर्याया: परिणामाः । (सिद्धि१३७) । ६. षड्विधपर्याप्तिहेतुर्यत्कर्म तत्पर्याप्ति- वि. वि. १०-१, पृ. ६६२)। ११. एकस्मिन् द्रव्ये नाम । (मूला. वृ. १२-१६६)। ७. पर्याप्तकनामयदयवशात स्वयोग्यपर्याप्तिनिवर्तनसमर्थो भवति दादिवत् । (परीक्षा. ४-८)। १२. कमभुवो विवर्ताः तत्पर्याप्तिनाम-आहारादिपुद्गलग्रहण-परिणमनहेतु- पर्यायाः । (न्यायकु. १-५, प. ११७)। १३. पर्यारात्मनः शक्तिविशेषः । (प्रज्ञाप. मलय.व. २३-२६३, याश्च क्रमभाविनः चेतनस्य सुख-दुःखादयः, अचेतनस्य पृ. ४७४) । ८. आहारादिपर्याप्तिनिवर्तकं पर्याप्ता- कोश-कुशूलादयः । (न्यायवि. वि. १-११५, प. ख्यं नामकर्म । (भ. प्रा. मूला. २१२१)। ४२८)। १४. XXX तद्विशेषास्तु पर्यायाः । जिस कर्म के उदय से आहारादि पर्याप्तियों की (प्राचा. सा. ३-८); एकस्य वस्तुनो भावाः पर्यायाः रचना होती है उसे पर्याप्तिनामकर्म कहते हैं। क्रमभाविनः। तोष-रोषादयो भावा जीवे वा क्रम२ पर्याप्तियों के उत्पादक कर्म को पर्याप्तिनामकर्म भाविनः ॥ (प्राचा. सा. ४-६)। १५. पर्यायरत कहा जाता है। क्रमभावी, यथा तत्रैव सुख-दुःखादिः । (प्र. न. त. पर्याय-१. भावान्तरं संज्ञान्तरं च पर्यायः । (त. भा. ५-३७) । २. तस्य (द्रव्यस्य) मिथो भवनं प्रतिक्षणभवनादिक्रियाभिसम्बन्धाः । (धर्मसं. मलय. प्रति विरोध्यविरोधिनां धर्माणामुपात्तानुपात्तहेतुका- वृ. ३३८)। १७. ये तु क्रमवृत्तयः सुख-दुःख-हर्षनां शब्दान्तरात्मलाभनिमित्तत्वादर्पितव्यवहारविष- विषादादयः ते पर्यायाः । (रत्नाकरा. ५-८, प. योऽवस्थाविशेषः पर्यायः । (त. वा. १, २६, ४); ८२); पर्येत्युत्पाद-विनाशौ प्राप्नोतीति पर्यायः । परि समन्तादायः पर्यायः । (त. वा. १, ३३, १)। (रत्नाकरा. ७-५)। १८. पर्यायः स्वाभाविक प्रौपा३. क्रमवर्तिनः पर्यायाः। (प्राव. नि. हरि. व मलय. धिको वा फलानां पाकपरिणामः । (बहत्क. क्षे.व. व.६७८)। ४. परि भेदमेति गच्छतीति पर्याय:। ८३६)। १६. स्वभाव-विभावपर्यायरूपतया परि (धव. पु. १, पृ. ८४); जं पुण कमेण उप्पाद- समन्तात् परिप्राप्नुवन्ति परिंगच्छन्ति ये ते पर्यायाः । द्विदि-भंगिल्लं सो पज्जायो। (धव. पु. ४, पृ. (त. वृत्ति श्रुत. ५-३८) । २०. क्रमवतिनो ह्यनि३३७) । ५. परि भेदं ऋजुसूत्रवचनविच्छेदम् एति त्या अथ च व्यतिरेकिणश्च पर्यायाः। उत्पाद-व्ययगच्छतीति पर्यायः । (जयध. १, पृ. २१७)। रूपा अपि च ध्रौव्यात्मकाः कथंचिच्च ।। (पंचाध्या. ६. उत्पाद-विनाशलक्षणः पर्यायः । (त. भा. सिद्ध. १-१६५); अंशाः पर्याया इति xx व. ५-३०): पर्यायो भेदो विनाशलक्षणः xxx ध्या. १-५१६)। २१. Xxx पर्यायो नयगो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452