Book Title: Jain Lakshanavali Part 2
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 386
________________ परोक्ष] ६८८, जैन-लक्षणावली [परोक्षाभास (स्थाना. अभय. वृ. २, १, ७१) । २५. अस्पष्टं अक्षस्यात्मनः उत्पद्यते यत् ज्ञानद्वयं तत्परोक्षम् । परोक्षम् xxx। (प्र. न. त. ३-१)। २६. (त. वृत्ति श्रुत. ११-१) । ३५. ज्ञानस्यापि इन्द्रिय-मनःपरोपदेशावलोकादिवहिरङ्गनिमित्तमता- परोक्षस्यावशद्यस्वरूपम्। (सत. पृ. ४७) । ३६. त्तथैव च ज्ञानावरणीयक्षयोपशमजनितार्थग्रहणशक्ति- अक्षेभ्योऽक्षाद्वा परतो वर्तत इति परोक्षम्, अस्पष्ट रूपाया उपलब्धेरावधारणरूपसंस्काराच्चान्तरंग- ज्ञानमित्यर्थः । (जैनत. पृ. ११४)। कारणभूतात् सकाशादुत्पद्यते यद्विज्ञानं तत्पराधीन- १ जो पर से–इन्द्रिय, मन, परोपदेश एवं प्रकाश त्वात्परोक्षमित्युच्यते । (प्रव. सा. जय. वृ. १-५८)। प्रादि के निमित्त से-पदार्थ का ज्ञान होता है उसे २७. अक्षेभ्यः परतो वर्तते इति परेणेन्द्रियादिना परोक्ष कहा जाता है। ४ प्रक्ष अर्यात जीव के जो चोक्ष्यत इति परोक्षम् । (प्रमाणमी. स्वो. वु, १, पर से- इन्द्रिय व मन के द्वारा-वर्तमान ज्ञान १, १०); अविशदः परोक्षम् । (प्रमाणमी. १, २, उत्पन्न होता है वह परोक्ष कहलाता है। ५ अक्ष १)। २८. द्रव्येन्द्रिय-मनांसि पुद्गलमयत्वात्पराणि, (जीव) की द्रव्य इन्द्रियां व मन चूंकि पुद्गलकृत तेभ्यः पुनरक्षस्य वर्तमानं ज्ञानं भवति परोक्षम् । हैं, अतएव वे पर हैं-उससे भिन्न हैं, उनसे जो किमक्तं भवति ? यदिन्द्रियद्वारेण मनोद्वारेण वा ज्ञान होता है वह परोक्ष कहलाता है। जैसे—अनऽऽत्मनो ज्ञानमुपजायने तत्परोक्षम् ।xxx यदि मान ज्ञान । वा परैर्द्रव्येन्द्रिय-मनोभिरक्षसम्बन्धो यस्मिस्तत्परो परोक्ष-उपचारविनय--१. परोक्षेष्वप्याचार्यादिक्षमिति व्युत्पत्तिः। (बृहत्क. मलय. वृ. २५)। वंजलिक्रिया-गुणसंकीर्तनानुस्मरणाज्ञानुष्ठायित्वादिः २६. 'अशा व्याप्तौ' अश्नुते-ज्ञानात्मना सो- काय-वाङमनोभिरवगन्तव्यः, राग-प्रहसन-विस्मरणनर्थान् व्याप्नोतीत्यक्षः, यदि वा 'अश् भोजने' । रपि न कस्यापि पृष्ठमांसभक्षणं करणीयमेवमादिः प्रश्नाति-सर्वानर्थान् यथायोगं भुङ्क्ते पालयति । परोक्षोपचारविनयः प्रत्येतव्यः । (चा. सा. पृ. वेत्यक्षो जीवः, उभयत्रापि 'मावावद्यमिकमिहनिक ६५-६६) । २. Xxx गुरुणा विणा वि ष्यशी' त्यादिना उणादिकसप्रत्ययः, अक्षस्य-पात्मनो प्राणाए। अणुवट्टिज्जए जंतं परोक्खविणो त्ति विद्रव्येन्द्रियाणि द्रव्यमनश्च पुदगलमयत्वात् पराणि ण्णेयो। (वसु. श्रा. ३३१)। ३. ज्ञान-विज्ञानवर्तन्ते, पृथग्वर्तन्त इति भावः, तेभ्यो यदक्षस्य ज्ञान सत्कीतिर्नतिराज्ञानुवर्तनम् । परोक्षे गणनाथानां मुदयते तत्परोक्षम्, 'पृषोदरादयः' इति रूपनिष्पत्तिः, परोक्षप्रश्रयः परः ॥ (श्राचा. सा. ६-८२) । अथवा परैः इन्द्रियादिभिः सह उक्षा सम्बन्धो १ परोक्ष में अर्थात् प्राचार्यादि के सम्सुख न होने विषय-विषयिभावलक्षणो यस्मिन् ज्ञाने, न तु साक्षा पर भी काय, वचन व मन से क्रमशः उन्हें हाथ दात्मना, तत्परोक्षं धूमादग्निज्ञानवत् ।xxx उक्तं जोड़ नमस्कार करने, गुणगान करने और उनकी च-अक्खस्स पोग्गलमया जं दव्वेंदियमणा परा प्राज्ञानसार चलने को परोक्ष उपचारविनय होति। तेहिंतो जं नाणं परोक्ख मिह तमणुमाणं कहते हैं। व ॥ (प्राव. नि. मलय. वृ. १, पृ. १३)। ३०. उपात्तानपात्तपरप्रत्ययापेक्ष परोक्षम । (गो. जी. मं. परोक्षदृष्टि-पुन्वुत्तसयलदव्वं णाणागुण-पज्जएण प्र. व जी. प्र. टी. ३६६)। ३१. शेषमवितथं ज्ञानं संजुत्तं । जो ण य पेच्छदि सम्म परोक्ख दिट्ठी हवे सजुत्त । जा स्मृति-प्रत्यभिज्ञान-तर्कानमानागमभेदभिन्नं परोक्षम। तस्स ॥ (नि. सा. १६७)। (लघीय. अभय. व, पृ. १२) । ३२. अविशदप्रति- जो अनेक गुणों और पर्यायों से संयुक्त मूर्त-अमूर्त भासं परोक्षम् । (न्यायदी. पृ. ५१)। ३३. अक्षा- एवं चेतन-अचेतन सब द्रव्यों को भले प्रकार (अथवा णां परम् ---अक्षव्यापारनिरपेक्षं मनोव्यापारेणासा- एक साथ) नहीं देखता है उसे परोक्षदृष्टि जानना क्षादर्थपरिच्छेदकं परोक्षमिति परशब्दसमानार्थेन चाहिए। 'परस्' शब्देन सिद्धम् । (षड्द. स. गु. वृ. ५५, पृ. परोक्षाभास–वैशोऽपि परोक्षं तदाभासं मीमांस२०४-५)। ३४. xxx मति-श्रुतज्ञानावरण- कस्य करणज्ञानवत् । (परीक्षा. ६-७)। क्षयोपशमश्च परमुच्यते, तत्परं बाह्यनिमित्तमपेक्ष्य विशद प्रतिभास के होने पर भी उसे परोक्ष मानना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452