Book Title: Jain Lakshanavali Part 2
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
परिग्रह]
६७६, जैन-लक्षणावली [परिग्रहत्यागमहाव्रत मलय. वृ. २८०, पृ. ४३८); परिग्रहो धर्मोपकरण- विमुच्यते येन परिग्रहोऽसौ गीतोऽपसङ्रपरिग्रहोवर्जवस्तुस्वीकारः धर्मोपकरणमूर्छा च । (प्रज्ञाप. सौ ॥ (अमित. श्रा. ७-७५) । ५. मोत्तूण वत्थमलय. व. २८४, पृ. ४४६) । १५. ममेदमिति मेत्तं परिग्गहं जो विवज्जए सेसं । तत्थ वि मच्छं ण संकल्पश्चिदचिन्मिश्रवस्तुषु । ग्रन्थः Xxx॥ करेइ जाणइ सो सावो णवमो। (वसु. श्रा. (सा. घ. ४-५६)। १६. लोभकषायस्योदयेन २६६)। ६. दशधा ग्रन्थमुत्सृज्य निर्ममत्वं भजन विषयेष्वासंगः परिग्रहः । (त. वृत्ति श्रुत. ४-२१); सदा । सन्तोषामृतसन्तृप्तः स स्यात्परिग्रहोज्झितः ॥ परिगृह्यते इति परिग्रहः ममेदम् इति बुद्धिलक्षणः। (भावसं. वाम. ५४१)। ७. योऽष्टव्रतदृढो ग्रन्थान् (त. वृत्ति श्रुत. ६-१५); परि समन्ताद् गृह्यते मुञ्चतीमे न मेऽहकम् । नैतेषामिति बुद्धया स परिपरिग्रहो मनोमू लक्षणः ग्रहणेच्छालक्षणः परि- ग्रहविरक्तधीः ॥ (धर्मसं. श्रा. ८-३६)। ग्रह उच्यते। (त. वृत्ति श्रुत. ७-१); मूर्छ नं १ जो क्षेत्र-वास्तु प्रादि दश प्रकार के बाह्य परिग्रह मर्छा, परिगह्यते परिग्रहः, या मूर्छा सा परिग्रह में ममता को छोड़कर निर्मम होता हा स्वस्थ इत्युच्यते । (त. वृत्ति श्रुत. ७-१७)। १७. परि होकर सन्तोष को धारण करता है वह परिग्रह से समन्ताद् ग्रहः ग्रहणरूपः परिग्रहः । तत्र द्रव्यतः धन- रहित-नौवीं प्रतिमा का धारक होता है। धान्यादि, भावतः परवस्त्विच्छापरिणामः । (ज्ञा. परिग्रहत्यागमहाव्रत-१. अहावरे पंचमे भंते सा. वृ. २५, पृ. ८४)। १८. सर्वभावेषु मूर्छा- महव्वए परिग्गहारो वेरमणं-सव्वं भंते परिग्गहं लक्षणः परिग्रहः । (शास्त्रवा. टी. ३, पृ. ५)। पच्चक्वामि, से अप्पं वा बहुं वा अणु वा थूलं वा २'यह मेरा है' इस प्रकार की जो ममत्वबुद्धि होती चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिहै उसे परिग्रह कहा जाता है। ३ चेतन-अचेतन गिहिज्जा नेवऽन्नेहिं परिग्गहं परिगिण्हा विज्जा बाह्य और अभ्यन्तर द्रव्यों में होने वाली ममत्व- परिग्गहं परिगिण्हते वि अन्ने न समजाणिज्जा बद्धि का नाम परिग्रह है। १४ धर्मोपकरणों को जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं छोडकर अन्य वस्तुमो को स्वीकार करना तथा न करेमि न कारवेमि करतंपि अन्नं न समणजाधर्मोपकरणों से ममत्वभाव रखना, यह परिग्रह का णामि, तस्स भंते पडिक्कमामि निंदामि गरिहामि लक्षण है।
अप्पाणं वोसिरामि। पंचमे भंते महव्वए उवद्विपरिग्रह किया-देखो पारिग्रा हिकी क्रिया। बहू- प्रोमि सव्वाअो परिग्गहारो वेरमणं । (दशवै. सू. पायार्जन-रक्षण-मूर्छालक्षणा परिग्रहक्रिया । (त. ४-७, पृ. १४८-४६; पाक्षिकसू. पृ. २६) । भा. सिद्ध. वृ. ६-६)।
२. सव्वेसिं गंथाणं तागो णिरवेख भावणापूव्वं । विविध उपायों से भोगोपभोग की सामग्री के उपा- पंचमवदमिदि भणिदं चारित्तभरं दहंतस्स ॥ (नि. जन करने, उसका रक्षण करने और उसमें मू. सा. ६०)। ३. xxxपंचम संगम्मि विरई य ॥ रखने को परिग्रहक्रिया कहते हैं।
(चा. प्रा. २६)। ४. जीवणिबद्धाबद्धा परिग्गहा परिग्रहत्याग प्रतिमा-१. बाह्येषु दशसु वस्तुषु जीवसंभवा चेव । तेसिं सक्कच्चागो इयरम्हि य ममत्वमत्सज्य निर्ममत्वरतः । स्वस्थः सन्तोषपरः णिम्ममोऽसंगो। (मूला. १-६); गामं णगरं रणं परनिनपरिग्रहाद्विरतः ॥ (रत्नक. ५-२४) । थलं सच्चित्त बह सपडिवक्खं । अज्भत्य बाहिरस्थं २. जो परिवज्जइ गंथं अभंतर-बाहिरं च साणंदो। तिविहेण परिग्गहं वज्जे ॥ (मूला. ५-६६)। पति मण्णमाणो णिग्गंथो सो हवे णाणी ॥ ५. अब्भंतर-बाहिरए सव्वे गंथे तुम विवज्जेहि। कद(कातिके. ३८६) । ३. परिग्रहविनिवृत्तः- कारिदाणुमोदेहिं काय-मण-वयणजोगेहिं ॥ (भ.प्रा.
धादिकषायाणामार्त-रौद्रयोहिंसादिपंचपापानां भ- १११७)। ६. बाह्याभ्यन्तरवतिभ्यः सर्वेभ्यो विरयस्य च जन्मभूमिः दूरोत्सारितधर्म्य-शुक्लः परिग्रह तिर्यतः । स्वपरिग्रहदोषेभ्यः पंचमं तु महाव्रतम् ॥ इति मत्वा दशविधबाह्यपरिग्रहाद्विनिवृत्तः स्वच्छः (ह. पु. २-१२१)। ७. पंचमगो गामादिस अप्पसन्तोषपरो भवति । (चा. सा. पृ. १६) । ४. यो बहुविवज्जणेमेव । (धर्मसं. ८६०)। ८. बाह्यमाजोगा-नवरत्वैर्ददाति दुःखानि दुरुत्तराणि । भ्यन्तरं संगं कृत-कारित-मोदनैः । विमंचस्व सदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452