Book Title: Jain Lakshanavali Part 2
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 392
________________ पर्यायार्थिक ] मस्येति पर्यायार्थिकः । ( धव. पु. १, पृ. ८४ ) ; ऋजुसूत्रवचनविच्छेदो मूलाधारो येषां नयानां ते पर्यायार्थिकाः । × × × ऋजुसूत्रवचनविच्छेदादारभ्य आ एकसमयाद् वस्तुस्थित्यध्यवसायिनः पर्यायार्थिका इति यावत् । (धव. पु. १, पृ. ८५); एष . एव सदादिरविभागप्रतिच्छेदनपर्यन्तः संग्रहप्रस्तारः क्षणिकत्वेन विवक्षितः वाचकभेदेन च भेदमापन्नः विशेष प्रस्तारः पर्यायः पर्यायः अर्थः प्रयोजनमस्येति पर्यायार्थिकः । ( धव. पु. ६, पृ. १७० ) । ४. जो साहेदि बिसेसे बहुविहसामण्णसंजुदे सव्वे । साहणलिंगवसादो पज्जयविसनो प्रो होदि । ( कार्तिके. . २७० ) । ५. पर्याय एवार्थः प्रयोजनमस्येति पर्या.यार्थिकः । (आलापप. पू. १४५ ) । ६. व्यावृत्तिश्च विशेषश्च पर्यायश्चैकवाचकाः । पर्यायविषयो यस्तु स पर्यायार्थिको मतः ॥ ( त. सा. १ - ४० ) । ७. त ( द्रव्य - पर्यायौ) एव अर्थी तो यथासंख्येन विद्येते ययोः तौ तथोक्तौ (द्रव्य - पर्यायार्थिको ) | ( न्यायकु. ६७, पृ. ७८५) । ८ पर्याय एवार्थो यस्यास्त्यस पर्यायार्थिकः । (प्र. क. मा. ६–७४, पृ. ६७६) । ६. पर्यायो विशेषो भेदो व्यतिरेकोऽपवादोऽर्थो विषयो येषां ते पर्यायार्थिका इति निरुक्तेः । (लघीय. अभय. बृ. पृ. ५१ ) । १०. पर्येत्युत्पाद - विनाशौ प्राप्नोतीति पर्याय:, स एवार्थः, सोऽस्ति यस्यासौ पर्यायार्थिकः । ( रत्नाकरा ७-५) । ११. पर्यायः विशेषः अपवादो व्यावृत्तिरिति यावत् पर्यायो अर्थो विषयो यस्य स पर्यायार्थिकः । (त. वृत्ति श्रुत. १-३३ ) । १२. • अंशाः पर्याया इति तन्मध्ये यो विवक्षितोंऽशः सः । अर्थो यस्येति मतः पर्यायार्थिकनयस्त्वनेकश्च ॥ ( पंचाध्या. १ - ५१ ) । १३. प्राधान्येन पर्यायमात्रग्राही पर्यायार्थिकः । ( जैनत. पृ. १२७ ) । १४. पर्यायमात्रग्राही पर्यायार्थिकः, अयं ह्य ुत्पादविनाशपर्यायमात्राभ्युपगमप्रवणः । (नयर. पृ. ८० ) । -१ जिस नय का प्रयोजन पर्याय है अर्थात् जो पर्याय · को विषय करता है उसे पर्यायार्थिक नय कहते हैं । -- ३ ऋजुसूत्र - नम के वचन के विच्छेद से लेकर एक समय पर्यन्त वस्तु की स्थिति का निश्चय कराने वाले नय पर्यायार्थिकनय कहलाते हैं । पर्यायास्तिक - देखो पर्यायार्थिक | १. पर्याय एवास्ति इति मतिरस्य जन्मादिभावविकारमात्रमेव भवनं न ततोऽन्यद् द्रव्यमस्ति तद्व्यतिरेकेणानुपल Jain Education International [पर्युषणकल्प १, धेरिति पर्यायास्तिक: । (त. वा. ३३, १) । २. परि समन्तात् अवनम् अवः पर्यवो विशेषः तज्ज्ञाता वक्ता वा, नयनं नयः नीतिः पर्यवनयः । अत्र छन्दमंगभयात् 'पर्यायास्तिक' इति वक्तव्ये पर्यवनयः इत्युक्तम् । तेनात्रापि पर्याय एव 'अस्ति' इति मतिरस्येति द्रव्यास्तिकवत् व्युत्पत्ति र्द्रष्टव्या । ( सन्मति श्रभय वृ. ३, पृ. २७१ ) । १ जिस नय की दृष्टि में केवल पर्याय ही है उसे पर्यायास्तिक नय कहा जाता है। कारण यह कि 'जन्मादिरूप पदार्थ के विकार को छोड़कर उससे भिन्न द्रव्य है ही नहीं । २ पर्याय का जो ज्ञाता अथवा ६६४, जैन - लक्षणावली रूपक है उसे पर्यायास्तिक नय कहते हैं । पर्युषणकल्प - १. पज्जोसवणाकप्पोऽपेवं पुरिमेयराइभेएणं । उक्कोसेयरभेश्रो सो णवरं होइ विष्णेश्रो । चाउम्मासुक्कोसो सत्तरि राइंदिया जहण्णो उ । थेराण जिणाणं पुण णियमा उक्कोसमो चेव । (पंचाश. १७, ८३२-३३) । २. पज्जो समणकप्पो - नाम दशमः । वर्षाकालस्य चतुर्षु मासेषु एकत्रैवावस्थानं भ्रमणत्यागः । स्थावर-जंगमजीवाकुला हि तदा क्षितिः, तदा भ्रमणे महानसंयमः, वृष्ट्या शीतवातपातेन वात्मविराधना । पतेद् वाप्यादिषु स्थाणुकण्टकादिभिर्वा प्रच्छन्नैर्जलेन कर्दमेन वा बाध्यते इति विंशत्यधिकं दिवसशतमेकत्रावस्थानमित्ययमुत्सर्गः । कारणापेक्षया तु हीनाधिकं वावस्थानम्, संयतानाम्, आषाढशुद्धदशम्यां स्थितानामुपरिष्टाच्च कार्तिकपौर्णमास्यास्त्रिशद्दिवसावस्थानं वृष्टिबहुलतां श्रुतग्रहणं शक्त्यभावं वैयावृत्त्यकरणं प्रयोजनमुद्दिश्य अवस्थानमेकत्रेति उत्कृष्टः कालः । मार्यां दुर्भिक्षे ग्राम- जनपदचलने वा गच्छनाशनिमिते समुपस्थिते - देशान्तरं याति, अवस्थाने सति रत्नत्रय विराधना भविष्यतीति पौर्णमास्याभाषाठ्यामतिक्रान्तायां प्रतिषदादिषु दिनेषु याति यावच्च त्यक्ता विंशतिदिवसा, एतदपेक्ष्य हीनता कालस्य । एष दशमः स्थितिकल्पः । (भ. प्रा. विजयो. व मूला. ४२१, पृ. ६१६ ) । २ वर्षाकाल के चार मासों में अन्यंत्र गमन न करके एक ही स्थान में रहना, यह पर्युषण नाम का दसवां स्थितिकल्प है । अन्यत्र गमन न करने का कारण यह है कि वर्षाकाल में पृथिवी स्थावर और त्रस जीवों से व्याप्त हो जाती है, जिससे अन्यत्र जाने में प्राणिविघात होने के कारण महान् श्रसंयम होने .. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452