Book Title: Jain Lakshanavali Part 2
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 414
________________ पुरुष] ७१६, जैन-लक्षणावली पुरुषवेदोत्कृष्टप्रदेश. वृ. ६७) । २. पुरुगुणेषु पुरुभोगेषु च शेते स्वपि- मलय. वृ. ७८, पृ. ८५)। तीति पुरुषः । सुषुप्तपुरुषवदनुगतगुणोऽप्राप्तभोगश्च पुरुषलिङ्ग के रहते सिद्ध हए जीवों के केवलज्ञान यदुदयाज्जीवो भवति स पुरुषः, अङ्गनाभिलाष इति को पुरुषलिङ्गसिद्धकेवलज्ञान कहते हैं। यावत् । पुरुगुणं कर्म शेते करोतीति वा पुरुषः। पुरुषवेद-देखो पुमान् । १. पुरुषस्य पुरुषवेदोxxx उक्तं च-पुरुगुणभोगे सेदे करेदि लोगम्मि दयात् स्त्र्य भिलाषः । (श्रा. प्र.टी. १८) । २. जेसिं पुरुगुणं कम्मं । पुरु उत्तमो य जम्हा तम्हा सो वण्णि- (कम्मक्खंधाणं) उदएण महेलियाए उवरि आकंखा दो पुरिसो॥ (धव. पु. १, पृ. ३४१); पुरुकर्मणि उप्पज्जइ ते सिं पुरिसवेदो त्ति सण्णा। (धव. पु. ६, शेते, प्रमादयतीति पुरुषः । (धव. पु. ६, पृ. ४६)। पृ. ४७); पुरिसवेदोदएण पुरिसवेदो। (धव. पु. ७, ३. पुरौ प्रकृष्टे कर्मणि शेते प्रमादयति तानि करो- पृ. ७९); जस्स कम्मरस उदएण मणुस्सस्स इत्थीसु तीति वा पुरुषः । (मूला. वृ. १२-१६२)। ४.पुरि अहिलासो उप्पज्जदि तं कम्मं पुरिसवेदो णाम । शरीरे शयनात् पुरुषाः विशिष्टकर्मोदयाद्विशिष्ट- (धव. पु. १३, पृ. ३६१)। ३. इत्थीए पुण उवरि संस्थानवतशरीरवासिनः । (योगशा. स्वो. विव. जस्सिह उदएण रागमप्पज्जे । सो तणदाहसमाणो ३-१२३, पृ. २१८)। ५. यस्मात् कारणात् लोके होइ विवागो पुरिसवेए ॥ (कर्म वि. ग. ५२) । यो जीवः पुरुगुणे सम्यग्ज्ञानाद्य धिकगुणसमूहे शेते ४. यदुदये पुंसः श्लेष्मोदयादम्लाभिलाषवत् स्त्रियास्वामित्वेन प्रवर्तते, पुरुभोगे नरेन्द्र-नागेन्द्र-देवेन्द्राद्य- मभिलाषो भवति स तृणाग्निज्वालासमानः पुंवेदः । धिकभोगचये भोक्तृत्वेन प्रवर्तते च । पुरुगुणवत् कर्म (शतक. मल. हेम. वृ. ३८; कर्मस्त. गो. वृ. १०, धर्मार्थ-काम-मोक्षलक्षणपुरुषार्थसाधनमनुष्ठानं शेते पृ. ८४) । ५. पुरुषस्य वेदः पुरुषवेदः, पुरुषस्य करोति च, पुरौ उत्तमे परमेष्ठिपदे च शेते तिष्ठति स्त्रियं प्रत्यभिलाष इत्यर्थः, तद्विपाकवेद्यं कर्मापि च, तस्मात् कारणात् स जीव पुरुष इति वर्णितः। पुरुषवेदः । (प्रज्ञाप. मलय. वृ. २६३)। ६. पंसः (गो. जी. म. प्र. २७३)। स्त्रियामभिलाषः पुंवेदः । (जीवाजी. मलय. वृ. १३; १ जो सुख-दुःखोंसे पूर्ण होता है, अथवा जो पुर् अर्थात् पंचसं. मलय. वृ. १-८, पृ. ११)। ७. यदुदयाच्च शरीर में सोता है वह पुरुष कहलाता है । २ जो पुंसः स्त्रियामभिलाषः श्लेष्मोदये अम्लद्रव्याभिलाषमहान् गुणों और भोगों के विषय में सोता है उसे वत्, स तृणज्वालासमानः पुंवेदः । (धर्मसं. मलय. पुरुष कहा जाता है। अभिप्राय यह है कि जिसके वृ. ६१५) । ८. यदुदयवशात् पुंसः स्त्रियामभिलाषः, उदय से जीव सोते हुए पुरुष के समान गुणों से श्लेष्मोदयादम्लाभिलाषवत्, स पुरुषवेद: । (पंचसं. अनुगत रहता है-उनका सदुपयोग नहीं कर पाता मलय. वृ. ३-५, पृ. ११३; कर्मप्र. यशो. वृ. १, है और भोगों की प्राप्ति से रहित होता है उसे पृ. ५)। ६. यत्पुनः पुंसः श्लेष्मोदयादम्लाभिलाषपुरुष कहते हैं। तात्पर्य यह कि जो स्त्रीविषयक वत् स्त्रियामभिलाषो भवति स पुवेदः ॥ (बृहत्क. इच्छा करता है उसे पुरुष जानना चाहिए। मलय. वृ. ८३१)। पुरुषकार-देखो पुरुषार्थ । १ पुरुषवेद के उदय से पुरुष के स्त्रीविषयक अभिपषज्ञान-पुरुषज्ञानम्-किमयं प्रतिवादी पुरुषः लाषा होती है । २ जिन पुद्गल कर्मस्कन्धों के उदय सांख्यः सौगतोऽन्यो वा तथा प्रतिभादिमानितरो से महिला (स्त्री) के ऊपर आकांक्षा उत्पन्न होती वेति परिमावनम् । (उत्तरा. नि. शाः वृ. ५८)। है उनका नाम पुरुषवेद है। यह प्रतिवादी पुरुष क्या सांख्य है, बौद्ध है या अन्य पुरुषवेदोत्कृष्ट प्रदेशसत्कर्मस्वामी-यो गुणितकिसी मत का अनुयायी है तथा प्रतिभावान् है या कर्मांशः क्षपकः स्त्रीवेदं सर्वसंक्रमेण पुरुवेदे संक्रमयति. नहीं-इत्यादि रूप से पुरुष की विशेषताओं के स पुरुषवेदस्योत्कृष्टसत्कर्मस्वामी। (पंचसं. च. स्वो. जानने को पुरुषज्ञान कहते हैं। व मलय. वृ. ५-१५६)। पुरुषलिंग-देखो पुमान् व पुंवेद।। जो गुणितकांशिक क्षपक स्त्रीवेद को सर्वसंक्रमण परुषलिङ्गसिद्धकेवलज्ञान-पुरुषलिङ्गे सिद्धानां के द्वारा पुरुषवेद में संक्रमित करता है वह परुषवेद केवलज्ञानं पुरुषलिङ्गसिद्धकेवलज्ञानम् । (प्राव. नि. के उत्कृष्ट प्रदेशसत्कर्म का स्वामी होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452