SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ [Type text] षष्ठो भेदः । प्रज्ञा० २५६ | पडुप्पण्ण- प्रत्युत्पन्नो-वार्तमानिकः अभूतपूर्वं इत्यर्थः, दोष गुणेत्तरः । स्था० ४९२ प्रत्युत्पन्नः वार्तमानिकः । प्रज्ञा० १०१ । प्रत्युत्पन्नः गुणितः । सूर्य ३८ प्रत्युत्पन्नः - गुणितः । अनुयो० २०७। प्रत्युत्पन्ने सर्वथा वस्त्वभ्युपगते विशेषो यो दोषोऽकृताभ्यागमकृतविप्रणाशादिः स दोषसामान्यापेक्षया विशेषः, दशषु विशेषेषु षष्ठः । स्था० आगम- सागर-कोषः ( भाग :- ३) ४९४ | पडुप्पण्णा प्रत्युत्पन्ना। आव ०६६। पडुप्पन्न- लब्धः। ओघ० १७३ | प्रत्युत्पन्नः- तत्कालमुत्पदद्यमानः । जीवा. १४१। प्रत्युत्पन्नं लब्धम् । दशकै १२ सरूवं जणपयादीहिं उववेय। दशवै० १२५ | पडुप्पन्ननंदी- प्रत्युत्पन्नेन लब्धेन वस्त्रशिष्यादिना प्रत्युत्पन्नो वा जातः शिष्याचार्यादिरूपेण नन्दति यः स प्रत्युत्पन्ननन्दी, नन्दनं नन्दिः, प्रत्युत्पन्नेन नन्दिर्यस्य स स्था० २१८८ पडुप्पन्नविणास- प्रत्युत्पन्नविनाशं उदाहरणस्य चतुर्थी भेटः दशचै० 391 पडुप्पन्नविणासि प्रत्युत्पन्नस्य तत्कालोत्पन्नवस्तुनो विनाशोऽभिधेयतया यत्रास्ति तत् प्रत्युत्पन्नविनाशि | स्था० २५७/ पडुप्पन्ना प्रत्युपन्नाः वर्त्तमानकालभाविनः । आचा० १७८ | पडुप्पारमाण प्रत्युत्पद्यमान् गुण्यमानः जीवा. १७६| पडेसुअ प्रतिद्युतः प्रतिशब्दः ॥ जम्बू• ३९६ ॥ पडोआर प्रतीकारः । आव० ३४७| निशी० ३५६| पडोयार परिकरणम् ओघ १३२ प्रत्यवतारः प्रादुर्भावः । जम्बु० ६९। प्रति सर्वतः सामस्त्येन अवतीर्यते व्याप्यते येन सः प्रत्यवतारः । प्रज्ञा० ५३२ | प्रत्यावतारः- उपकरणम्। पिण्ड० १३ पडोलकंद गुच्छाविशेषः । प्रज्ञा० ३२१ पड्डए - ह्रस्वमहिषी । उत्त० ३०३ | पड्डच्छिखीर- पड्डच्छिक्षीरं- पारिहिट्टिक्षीरम् | ओघ० ४८ । पड्डय महिषीवत्सः । आव० ७१९ | पइडिया- पडिका ह्रस्वगोस्त्री, ह्रस्वमहिषी वा । विपा० ४८ । मुनि दीपरत्नसागरजी रचित [Type text] पढम- प्रथमः-प्रधानः। जम्बू० २०४ | आद्यं प्रधानं वा । आचा० ६ । प्रथमः- प्रधानः । जम्बू० २५१ । पढम अचरमसमय- प्रथमाचरमसमयः । भग० ९६९ | पढम अपढमसमय- प्रथमाप्रथमसमयः । भग० ९६९ | पढमग- प्रथमकः-मूलभूतः । जीवा० २२८ प्रथमकःमूलभूतः । जीवा० २९४ | पढमचरमसमय- प्रथमचरमसमयः । भग० ९६९ | पढमद्धा- पढमपौरुष्यां यदर्द्धम् । ओघ० १४८ | पढमपढमसमय- प्रथमप्रथमसमयः । भग० ९६९ | पढमपत्तं- प्रथमपत्रं-या बीजस्य समुच्छ्रनावस्था । प्रज्ञा ३८ पदमपाउस आसाटो, खण्डं उत्तूणं जेण पढमो पाउसो वणिज्जंति ते। निशी० ३३४ आ जाता० ६५ प्रथमप्रावृट्। आव २६२२ प्रथमवर्षा ओघ. १६० इह आषाढ श्रावणाँ प्रावृट्, आषाढस्तु प्रथमप्रावृट, ऋतुनां वा प्रथमेति प्रथमप्रावृट् । स्था० ३०९१ पढमपुच्छा - कोसि तुमं को व ते णिव्वेदो जेणं पव्व एवं पुच्छिते पढमपुच्छा। निशी. ३० आ पढमबिइय- प्रथमपरिषहेण बाध्यमानः क्षुधित इत्यर्थः । द्वितीयपरिषहेण तृषा बाध्यमानः पिपासया पीड्यमानः | ओघ० १०३ | पढमवओ- प्रथमवयः । आव० १३७ | पढमसत्तराइंदिया- भिक्षुप्रतिमाविशेषः । ज्ञाता० ७२ ॥ पढमसमयणियंठा- योऽन्तर्मुहूर्त्तनिर्ग्रन्थकालसमयराशौ प्रथम-समयं प्रतिपद्यमानः सः प्रथमसमयनिर्ग्रन्थः । उत्त० २५७| पढमसमयतिरिक्खजोणिय प्रथमसमयतिर्यग्योनिक:नरकादिशेषगतित्रयादागतः प्रथमसमयेन वर्त्तमानः । जीवा० ४६३ | पढमसमुद्दिस्सग प्रथमसमुदिष्टः ग्लानादिः ओघ० १८५ | पढमसमोसरण- प्रथमं-आद्यं बहूण समवातोसमस्सरणं । निशी० ३३६ आ प्रथमसमवसरणंप्रथमवर्षा कालसमयः । व्यव० १६१ आ । पढमा प्रथमा- प्रथमालिका ओघ० ४१| प्रथमालिका | ओघ० १८४ प्रथमिका मूलभूता जम्बू. ३२४म पढमाओसप्पिणी- अवसर्पिण्या: प्रथमो विभाग:- प्रथमा [176] *आगम - सागर- कोषः " [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy